Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 265
________________ नस्यया वृषमिवाचकर्ष तम् ॥ ३५ ॥ न सादिनो नैव निपादिनो नो पदातयो नो रथिनो न चान्ये । तं नीयमानं विधिनेव तेन स्वं खामिनं त्रातुमलं बभूवुः ॥ ३६ ॥ सौमित्रिणा दाशरथेः समीपं नीतोऽथ सिंहोदरभूमिपस्तम् । प्रणम्य सम्यक् कृतहस्तकोशः संजुः स्फुटं विज्ञापयांबभूव ॥ ३७ ॥ मयागतस्त्वं विदितो न देव ? तत् क्षम्यतां क्षूणमिदं ममैकम् । प्रसादमुद्राविशदां दृशं खां निधेहि मय्यत्परुषो हि सन्तः ॥ ३८ ॥ विधेयधुर्ये मयि सौवभृत्ये विधेयमाज्ञापय रामचन्द्र ? । रामोऽवदत् प्रोज्झ्य विरोधसन्धां सन्धेहि वज्रायुधभूधवेन ॥ ३९ ॥ इतश्च सीतापतिशासनेन वज्रायुधस्तत्र समाजगाम । कृताञ्जलिर्वैनयिकं वितन्वन् मेदखिमोदो निजगाद | रामम् ॥ ४० ॥ खामिन् ? युवामेव युगादिदेववंश्यौ प्रशस्यौ भरतार्द्धराजौ । अतोऽहमन्ये च धराधिनाथाः | स्वमूर्ध्नि ते शासनमुद्रहामः ॥ ४१ ॥ विमुच्य मे खामिनमेनमेवमाज्ञापयेस्त्वं सहते यथाऽयम् । श्रीवीतरागं व्रतिनो विहाय परप्रणामाकरणव्रतं मे ॥ ४२ ॥ सौमित्रिणा रामगिरा विमुक्तः सिंहोदरोऽथ प्रतिपन्थिभावम् । विहाय वज्रायुधभूघवस्य रंगात् परिष्वङ्गविधिं व्यधत्त ॥ ४३ ॥ रघूदहाध्यक्षमवन्तिनेता सहोदरायेव निजार्द्धराज्यम् । तस्मै ददौ तत्र किमप्रदेयं हृत्प्रेम विश्राम्यति यत्र यद्वा ॥ ४४॥ श्रीश्रीधरायाः श्रुतिकुण्डले ते आनाय्य सिंहोदरभूपपार्श्वात् । विश्राणयामास च विद्वदङ्गश्राद्वाय वज्रायुधभूमिपालः ॥ ४५ ॥ इत्युक्तं धरकीर्त्तिको | मलपटीसंवस्त्रिताशागणं तादृगनिस्तुषदर्शनार्चनचणं वज्रायुधं रामवत् । व्यापद्वारिधिमग्नमुद्धरति यः साधम्मिकं शुद्धधीः, कीर्त्ति सोऽत्र परत्र ताविषसुखं श्रेयः सुखं चाक्षुते ॥ ४६ ॥ इति वज्रायुधश्रीरामचन्द्रकथानकं

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276