Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
चैत्यवन्दन -
॥१३०॥
| संपूर्णम्॥२४॥ अथार्हद् भवनाई परिधा पनि काप्रदानानुचितगीतनृत्य सकाशातनादिपरिहाराय गाथायुगलमाहदम्माउ हीणतरगं जिणभवणे न साडगं दाहामि । अणुचियं नहं गीयं च रासयं आसणाई वि ॥ २५ ॥ निट्टीवणखिवणाई सवं चासायणं न य करेमि । सजिणजिणमंडवं ते कारणसुयणं च मुक्कलयं ॥ २६ ॥
I
व्याख्या - द्रम्माद् भीमप्रियवीसलप्रियनामकात् हीनतरकं द्रम्मादल्पमूल्यं लभ्यं शाटकां परिधापनिकां चन्द्रोदयादिकं वा जिनभवने न दास्यामि, तथाऽनुचितं शृंगारायाविर्भावक, 'नृत्यं' नर्त्तनं गीतं गानं रासकं नर्त्तकीभिः सह खेलनकानां लकुटारसप्रदानरूपम्, 'आसनाद्यपि' सिंहासनासनपर्य्यस्तिकासनोच्चैरासनानि, | आदिशब्दात् पादप्रसारणभित्तिस्तम्भाद्यवष्टम्भन जिन भवन पुष्टिदानपूर्विकावस्थानादीनि न ददामि यद्वाग्रेतनगाथास्थनयकरेमीति, सम्बन्धान्न करोमीत्यर्थः, यतोऽनुचितनृत्ये चारुतारुण्यकमलाविलासिवरेण्यबालालावण्यरसप्रसरावितप्रेक्षकस्तोकलोक दोकः स्थविवेकातिरेकारत्न भङ्गी कायास्तत्तादृक्षकटाक्षलक्षतीक्ष्णक्षुरनिक्षेपविद्धविशुद्धध्यान बुद्धिकुरङ्गीकायाः सारशृंगारशृंगारिताङ्गयाः पण्यतन्वङ्गया नर्त्तनरूपे भवति सति प्रायः प्रेक्षकाणां | तदीयकमनीयाङ्गोपाङ्गनिरीक्षणाक्षेप एव स्यात्, न भगवद्नवगायकायावलोकनाभिवन्दनमहनाद्यादरः, इति तन्निषेधः । तथानुचितगीते कामशास्त्र इव कामनीवदनवक्षोजकरचरणसरोजनेत्रपत्रादिवर्णनगर्भे जाग्रदूवै
कुलकवृचिः
॥१३०॥
Loading... Page Navigation 1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276