Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
सुसड्ढेण ॥२॥ इत्यावश्यकादिसिद्धान्ताक्षरैः श्रावकस्य प्रतिक्रमणमुक्तं, भाइयपुणो नियाणं अक्खंडफुडि याण फलगसरियाणं । कीरइ बलीसुरावि य तत्थेव छुहंति गन्धाई ॥१॥वलिपविसणसमकालं पुवद्दाराइ ठाइ परिकहणा तिगुणं पुरओ पाडणतस्सद्धं अपडियं देवा ॥२॥ इत्यादिसिद्धान्ताक्षरैः देवाग्रे बलिप्रदानमुक्तम् , आरात्रिकमाङ्गलिक्यं लवणजलोत्तारणादिकं देशवामिनो लोकेऽरिष्टमर्दनार्थ क्रियते किं पुनस्रैलोक्यनायकस्य तथा एतद् गीतार्थपूर्वश्रुतधरैराचीपर्णमिति, सर्वेषामपि प्रमाणं, यत उक्तम् , आयरणा वि हु आणा विरुद्धगा चेव होइ नायं तु । इयरा तित्थयरा सायणित्ति तल्लक्खणं चेव ॥१॥ असढेण समाइन्नं जं कत्थइ केणई |असावजं । न निवारियमण्णेहिं बहुमणुमयमेयमायरियं ॥२॥ इत्यारात्रिकादिस्थापना 'वन्नरसगन्धफासा जे दवे जम्मि उकडा हुंति।तं तह चिरं न चिट्ठइ असुभेसु सुभेसु कालेणं ॥१॥ किंची सकायसत्थं किंची परकाय तदुभयं किञ्ची । एयं तु दवसत्थं भावे य असंयमो सत्थं ॥२॥ सीउन्हखारखित्ते अग्गीलोणसविले नेहो। वुकंतजोणिएणं पओयणं तेणिमं होइ ॥३॥ परिसेयवयणहत्थाइधोयणे चीरधोयणे चेव । आयमणभायणधुवणे एमाइपओयणं बहुहा ॥४॥ इत्यादि सिद्धान्ताक्षरैः सामान्येन वर्णादिपरिणामेन सौवीरपानकादेरिव शीतलजलस्यापि कल्पनीयत्वमुक्तम्, उवग्गहियं चीरं गालनहेउं घणं उ गिण्हंति तहवि य । असुज्झमाणे असई अद्धाण जयणाए ॥१॥ इत्यादिना यतीनां गलनकग्रहणमुक्तं, तथा सुयगमयगकुलाइं इत्तिरिया जे हवंति निजूदा । जे तत्थ मुंजिया खलु ते हुंती आवकहियाओ॥१॥ तेसु असणवत्थाई वसही वा अहव वायणा
Loading... Page Navigation 1 ... 269 270 271 272 273 274 275 276