Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 270
________________ चैत्यवन्दन दवविणासे तद्दवविणासणे दुविहभेए । साहू उविक्खमाणो अणंतसंसारिओ होइ ॥ ३ ॥ इत्यादिगाथाभिःकुलकवृत्तिः स्थाने स्थाने देवद्रव्यभक्षणनिषेधः प्रतिपादितोऽस्ति, छज्जीवकायसंजमो दवत्थए सो विरुज्झए कसिणो । तो ॥१३२॥ कसिणसंजमविऊ पुप्फाइहिं न इच्छइ ॥१॥ अस्या व्याख्या--पड्विधजीवनिकायानां पृथिव्यादिलक्षणानां संयमः संघटनादिपरित्यागः, द्रव्यस्तवे पुष्पाद्यैर्देवार्चनकरणखरूपे क्रियमाणे स संयमः कृत्स्नः सम्पूणो विरुध्यते, कोऽर्थो न सम्यक् संपद्यते, पुष्पादीनां सचित्तवस्तूनां लुश्चनमर्दनसंसट्टनादिसंभवेनासंयमस्य सद्भावात् , ततः कारणात् कृत्स्नसंयमविदः साधवः पुष्पादिभिर्देवार्चनं नेच्छन्ति, कृत्स्नग्रहणाद् देशसंयमवद्भिद्रव्यस्तवो विधेय एवेत्यभिहितम् , इत्यादिना यतीनां पुष्पादिभिः पूजानिषेधः प्रोक्तोऽस्ति, यत्पुनः श्रीवज्रस्वामिना श्रीमाहेश्वरीपुरीजिनभवनपूजानिमित्तं बौद्धमानम्लान्यर्थं पद्मदात् श्रीदेवीगुह्यकयक्षप्रदत्तप्रफुल्लपद्म-15 * पुष्पाण्यानीय जिनबिम्बानि पूजयांचक्रिरे न तदालम्बनबलादाधुनिकैर्मुनिभिर्द्रव्यस्तवपूजा विधेया, जिनशा सनप्रभावनार्थमेव तेन तदानयनात् । दियबुड्कुिसुमसेहरसुव्वयवाहिगारमज्झम्मि । ठवणायरियं ठविउं पोस४ हसालाइ पुण सीहो ॥१॥ उम्मुक्कभूमणो सा इरियाइपुरस्सरं च मुहपुत्तिं । पडिले हित्ता पच्छा चउविहं पोसह ४ कुणइ ॥२॥ इत्यादिविवाहचूलिकादिसिद्धान्ताक्षरः सिंहश्रावकदृष्टान्तेन स्थापनाचार्यमुखवस्त्रिके श्रावकस्य यतेरिव प्रतिपादिते स्तः, तथा समणेण सावएण य अवस्सकायवयं हवइ जम्हा । अंतो अहो निसिरसा तम्हा आवस्सयं नाम ॥१॥ सम्मत्तमूलमणुवयगुणवयसिक्खावयाणं अइयारा जे ते विसोहिहेउं पडि कमियचं

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276