Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 273
________________ %A6ABAR विवर्जितः, सम्यग् यथावस्थितं भव्यानामासन्नसिद्धिगामिजीवानां पुरतोऽग्रतः, प्रवाहात्, निर्विचारजनविस्तारितगडुरिकादिरूपाद, विरतो निवृत्तस्तथानिश्छद्मः मायाप्रपञ्चविमुक्तः, तथा 'निम्मच्छरों कषायरहितः, साधयति कथयति सम्यक् प्ररूपयतीत्यर्थः । स मे धर्मगुरुर्धर्माचार्यः स एव विशेष्यते-सदा गुणिगुरुर्ज्ञाना-16 दिगुणवदूगरीयान् , तथा कल्याणकारी, कल्याणमैहिकामुष्मिकानेकाभ्युदयरूपं करोतीत्येवशीलः कल्याणकारी, तथा वरः प्रतिरूपतेजस्वितादिनिष्प्रतिरूपैर्गुणैरैदयुगीनयतिप्रधानः, तथा लग्नः प्रवृत्तो यो 'जिन दत्तसोहण |पहे' जिनेन दत्तो दर्शितः खग्गापवर्गादिसौख्यदायकत्वात्, शोभन: प्रधानो यो माग्! ज्ञानादिरूपस्तत्र, |किंविशिष्टे 'नीसेससुक्खावहे' निःशेषाणि शक्रचक्रधरादीनां यानि सुखानि तान्यावहति करोतीत्येवंशीलो निःशेषसौख्यावहस्तस्मिन्नितिवृत्तार्थः। अत्र च सर्ववृत्तार्थेन प्रान्त्यमाङ्गलिक्यं 'सो मे धम्मगुरू' इत्यनेन च सुगुरुगोचरगुरुवुद्धिकरणाभिधानं, जिनदत्त इति पदेन खनाम च सूत्रकारेण संसूचितानि, इति युगप्रवरागमश्रीजिनचन्द्रसूरिशिष्यश्रीजिनकुशलसूरिविरचिता चैत्यवन्दनकुलकवृत्तिः संपूर्णा ॥ | अहं श्रेयःपयः सलिलराशिविकाशहेतुःसद्वृत्तमण्डलनिरस्ततमस्तमाघम् । दृगमोदकारि घनसाररमावदातं चान्द्रं कुलं विपुलधामकुलं विभाति ॥१॥ तत्राभवन्, श्रीजिनदत्तसूरयः शश्वद्यदाज्ञां लुलुपुर्न भूरयः। देवा नृदेवानततिर्यगगिनः सिन्धुन चाग्नि न च योगसंगिनः॥२॥ येषां रूपगुणेन दर्शनहृता चित्रं ददे दर्शनं |सर्वेषां वचनेन च श्रुतिहृता चक्रे सको जनः। चारित्रेण मनोहरेण सुमनो भावो वितेनेतरामासंस्ते जिन सुगुरुगोचरगुरुवारशिष्यश्रीजिनकुशलतः सदृत्तमण्डलनिर श्रीजिनदत्तसूरयः शदर्शनहता चि ता मे धम्मगुरु न च सूत्रकारेण RECARRORG विरचिता

Loading...

Page Navigation
1 ... 271 272 273 274 275 276