Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
चैत्यवन्दन- केल्या दन्तावलालानमथोचखान ॥ २३॥ उत्पाट्य तं स्तम्भमदम्भशक्तिः कुर्वन् मृगारातिनिनादमुच्चैः । स ६ कुलकवृत्तिः
|शत्रुसेनामभितो धाव शस्त्रं समस्तं बलशालिनां हि॥२४॥घनाञ्जच्छायमनूनकायमुत्पादितस्तम्भमभीकमुख्यम् । ॥१२९॥
साक्षादिव प्रेतपमापतन्तं तं तर्कयामासुररातिवीराः ॥२५॥ ततश्च कांश्चित् सरथान सुरथ्यान् ससारथीन साग रथिनः प्रथावान् । स्तम्भप्रहारेण दृढप्रहारः संचूरयामास ककुत्स्थवंश्यः॥२६॥ केषांचनानेकपमाश्रितानां द्विषां भुजादण्डबलोन्मदानाम् । मुष्टिप्रहारेण दिवापि ताराः स दर्शयामास यशःप्रकाशः ॥ २७ ॥ आदाय पद्भ्यामुपरि स्वमूर्ध्नश्चक्रभ्रमेण भ्रमयन् रयण। कंचिद् भुजास्फालयितुं द्विपं स पुनः कृपालुः कृपया मुमोच॥२८॥ दोहोषि नो नास्यसिनं छुरारि न मुद्गरा मुद्गरि नो शराशरि । युद्धं विधातुं प्रशशाक कोऽप्यरिः श्रीलक्ष्मणे| नाक्षततेजसा समम् ॥ २९ ॥ धुन्वन् धरित्रीं दृढपादरैरकोऽपि सोऽनेकशरीरवानिव । बलं विजिग्ये द्विषतां जयेन्न किं परः सहस्रानपि कुञ्जरान हरिः ॥ ३०॥ सौमित्रिदोर्दण्डनिपीडितं तत् पलायनं वैरिबलं चकार । तीवानलान्दोलितमत्र किं न दिशो दिशं याति पयोदवृन्दम् ॥ ३१॥ पश्चादपश्यत् स्वमदं निरस्यन् नश्यन्निशम्य ववलं समस्तम् । सर्य विधित्गुः समरं नरेन्द्रः प्रोत्साहयनात्मभटान दृढौके ॥ ३२॥ सवाभिसारेण | रणोन्मुखीनं सिहोदरं प्रेक्ष्य मनुष्यसिंहम । रामानुजोऽष्टापदवन्मनस्वी विनिग्रहीतुं प्रति तं ससार ॥ ३३ ॥
॥१२९॥ उत्प्लुत्य विन्यस्य च कण्ठपीठ पटी पटिष्ठो जयकुम्भिकुम्भात् । अपातयत् कन्दकलीलया तं चित्रीयमाणो द्विषतां स वीरः ॥ ३४॥ विस्मयाद् दशपुराधिवामिनां पश्यतां दशरथाङ्गसंभवः । दीनहीनवदनं स्ववासमा
Loading... Page Navigation 1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276