Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 262
________________ चैत्यवन्दन-लोको विफलो न लोके ॥ ९९ ॥ श्रीवज्रकर्णस्य सधर्मणोऽथ साहाय्यतां वत्सलतां विधित्सुः । रामोऽगम-कुलकवृत्तिः त्तस्य पुरं किमु स्यात् परोपकारे हि सतां विलम्बः॥ १०॥ रघूद्वहस्तत्र शशिप्रभप्रभोश्चैत्यान्तिकेऽस्थात् कृत॥१२८॥ चैत्यवन्दनः । रामाज्ञयाऽऽविश्य पुरं च लक्ष्मणो जगाम वज्रायुधभूपपर्षदि ॥१॥ श्रीवत्सलक्ष्मांकितमद्भुताप्रकृति दोष्मन्तमेतं समवेक्ष्य भूपतिः । दध्यावयं कोऽपि महान पुमानिति व्याख्याति दिव्याकृतिरेव यद्गुणान् ६॥२॥ तं राड् जगौ मे भव भोजनातिथिः सोऽथावदत् पार्थिव? ते पुराद् बहिः । जायायुतो ज्येष्ठसहोदरोशस्ति मे तस्मिन्नभुक्तेऽद्मि कदाप्यहं नहि ॥३॥ सुखादु भूपो लघु भूरिभोजनं सौमित्रिणानाय्यत राघवान्ति-15 कम् । विनापि संसर्गमहो महात्मनां महात्मसु प्रेमरसः प्रसर्पति ॥४॥ संभुज्य रामोऽनुजमेवमाख्यद् वत्सैष वज्रायुधभूधवो नौ । साधम्भिको भोजनढोकनेन कृतोपकारः परमार्हतश्च ॥५॥ तदस्य साहाय्यमजय्यशक्ते ? निर्माहि येनावसरोऽयमस्ति । रामेण रामानुज एवमुक्तः ससार सिंहोदरभूभुगास्ताम् ॥ ६॥ जगाद सान्द्रा|म्बुदनादनादः सिंहोदरं दाशरथिर्विभीकः। समुद्रपर्यन्तसमुद्रनेमि स्वामी नृपस्त्वां भरतोऽनुशास्ति ॥७॥ वेगेन राजस्त्यज वज्रकण जैनागमाकर्णनविद्धकर्णम् । स्थामाभिमानो नहि येन तस्य धर्माभिमानो नवरं समस्ति ॥८॥ किरन्नहंकारमिव द्विजांशुदम्भान्नृपोऽवम् भरतस्य राज्ञः। खानम्रभृत्याननुशासतोऽदः किं दूत ? युक्तं ॥१२८॥ मयि भाणनं भोः॥९॥ दूतोऽवदद भूप? परस्य वाचामचारुचारुत्वविचारणाहः। राजाधिराजस्य रघूद्वहस्य वाचानुसारस्तव नो विचारः॥१०॥ रोषारुणाक्षः क्षितिपस्तमूचे कोऽयं वराको भरतः क्षितीशः । अनात्म AAAAAAACHAR

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276