Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 255
________________ साहम्मियाण कजम्मि जं वच्चंति सुसावया ॥१॥ ये च पूर्वभवोपार्जितसुकृताविष्कृतानाहार्यवीर्यवर्याः परोपकारकर्याः खकीयसामर्थ्ये सति महाशंकटगतसाधम्मिकोद्वारं प्रकुर्वन्ति, ते रामचन्द्र इव कीर्तिपुण्यभाजो भवन्ति, इति तदुपकारसंसूचकं वज्रायुधकथानकं लिख्यते तथाहि-आसीत् पस्त्योपरिन्यस्तकल्याण-| कलशांशुभिः। संबीतपीतवस्त्रेव श्रीमदुजयिनी पुरी ॥१॥ परस्परस्पर्द्धमाना इवाधिक्या महर्द्धयः । श्रीमद्वामखवर्द्धन्त यत्रानूपे लता इव ॥२॥ बभार वसुधाधारः सिंहोदरनरेश्वरः । तत्र राज्यं बाहुवीर्यनि-- कृतशात्रवः॥३॥ जितावकाशी तस्यासीद् वशी दशपुरेश्वरः । वज्रको विशीर्णारिमण्डलो मण्डलेश्वरः ॥४॥ विवखानिव तेजखी मोददः कौमुदीन्दुवत् । गम्भीरोऽम्भोधिवद् वीरः सुरशैल इवात्र यः ॥५॥ अयाचितं याचकेभ्यो ददद् दानं मनीषितम् । यो वदन्यवरो व्यर्थी विदधे याचकध्वनिम् ॥ ६॥ त्रिभिर्विशे षकम् ॥ सर्वोत्तमगुणश्रेणिरत्नरत्नाकरोपमे । तस्मिन्निन्दौ शश इव पापर्द्धिः स्म कलंकति ॥ ७॥ क्षेत्रियव्या-5 ल धिवद् व्याधव्यसनं सोऽप्रतिक्रियाम् । कलयन्नन्यदायासीद् वनं विन्यस्तवागुराम् ॥ ८॥ वराकी तत्र , वित्रस्तां गर्भिणी हरिणीं नृपः। आकर्णाकृष्टवाणेन विव्याध व्याधकर्मवित् ॥ ९॥ शरप्रहारदुर्वारवेदनातमृगस्त्रियाः। तुन्दिगर्भात् ततो गर्भो निःपपात रसातले ॥१०॥ इतस्ततः स्फुरन्तं तं पतितं हरिणार्भकम् । | निभाल्य भूपतिस्तीवानुतापोऽदो विचिन्तयत् ॥ ११ ॥ धिम् मे दोर्दण्डचण्डत्वं धिग मे धानुष्ककौशलम् । धिर मे पौरुषं हा यद् व्यापार्षीदत्र कर्मणि ॥ १२॥ दुष्टदण्डः शिष्टरक्षासको नीतिमहीभृताम् । निमंतुर्ज-3

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276