Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
चैत्यवन्दन- लन्तुहिंस्रेण मया त्यक्तासि पाप्मिना ॥ १३ ॥ भ्रूणहत्याभवानल्पपापकिपाकजं फलम् । अचिरात् सुचिरं घोरे कुलकवृत्तिः
|भोक्ष्ये नरककोटरे॥ १४ ॥ त्रिभिर्विशेषकम् ॥ इति चेतसि संचिन्त्य स पापचिपरामुखः । इतस्ततो भ्रमन् ।१२५॥ वन्यां कापि शैलशिलातले ॥ १५॥ नासावंशोपनीताक्षितारकं तारकं नृणाम् । प्रीतिवर्द्धननामानं मुनिमै
क्षिष्ट भूमिपः॥१६॥ युग्मम् । ननाम तमथोद्दामधर्मधामधराधिपः । धर्मलाभो शिषं सोऽपि मुक्तध्यानविधिर्ददौ ॥ १७ ॥ ततो दन्तांशुगोशीर्षचन्दनैश्चरणौ मुनेः । चर्चन्निव वचोऽवोचदचलेशो मुनि प्रति ॥१८॥ दुःसहं सहमानस्य क्षुत्पिपासादिकं तव । विपत् पुढे निकुओऽस्मिन्नात्मनीनं मुनेः किमु ॥ १९॥ ऋषिर्वभाषे शुश्रूषा महाभागः? तवास्ति चेत् । सावधानमनास्तर्हि मामकीनं वचः शृणु ॥ २०॥ बाह्याभ्यन्तरभेदाभ्यां द्वेधात्मा तत्त्ववेदिभिः । न्यवेदि नश्वरस्तत्र बाह्यो नित्यस्तथान्तरः ॥ २१ ॥ ततश्चिकीर्षुभिः पथ्यं सर्वथा परमात्मनः । चतुर्याममये धर्मे धम्मिभिर्धियते मनः ॥ २२॥ सर्वस्यापि च धर्मस्य समास्कन्दति मूलताम् ।। | अहिंसैव विना तां हि धर्मदुर्न प्ररोहति ॥ २३ ॥ सास्ति कापि न पापर्द्धिव्यसनान्धदृशां विशाम् । ज्वलज्ज्वालानले वल्ली किं कदापि प्ररोहति ॥ २४॥ परमांसरमावादमांसलैस्त्वादृशैरहो। राजन्यजन्यतो गर्यो मृगान्| हत्त्वा तृणाशिनः॥२५॥ अर्जितं यद्यशो युद्धे जित्वा वीरमतल्लिकाम् । त्वादशैर्हार्यते हा तद् नर्निश्यन्मृगार्भ-||||१२५॥ कान् ॥ २६ ॥ ऐहिकामुष्मिकाशेषभद्रविद्राविणीमतः । विमुच्य मृगयां भद्र ? परमात्महितं तनु ॥२७॥ एणभृणविघाताघाच्छुडिमें भाचिनी कथम् । राज्ञेन्युक्ते मुनिः स्माह शुद्धधर्मप्रसाधनात् ॥ २८ ॥ किश्च, काश्चनका
CAM ERA
Loading... Page Navigation 1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276