Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 257
________________ चाहिहारादिसममानसः । जिनः सार्वजनीनश्च सर्वज्ञो देवता मतः ।। २० । जितपञ्चन्द्रियः पञ्चव्रती गुमल्दीरितः । दयामयोऽग्रिमो धर्मप्रज्ञप्तः सर्ववेदिभिः ॥३०॥ इति रत्नत्रयी यस्य दीप्यते हृदयौकसि । तस्यैनांसि तमांसीव नश्यन्ति नहि संशयः ॥ ३१॥ एवं निशम्य शमिनी देशनां क्षितिवासवः। अगृहीद गृहिणां धर्म शुद्धसम्यक्त्वसंयुतम् ॥ ३२॥ तथैष प्रतिशुश्राव मुक्त्वाईन्तं तथा मुनीन् । शिरो नमति मे नान्यं वियते | यदि ग्खण्डिशः॥३३॥ भक्तयाथ मुनिमानम्य नन्ददानन्दमेदुरः। समार सपरिवार: स्वपुरे मण्डलेश्वरः॥३४॥ ततः सर्वातिसारेण यशस्वीव निजं यशः । रक्षितुं सम्यक सम्यक्त्वं नृपश्चित्ते व्यचिन्तयत् ॥ ३५॥ घश्चनासाघोलनान्यायात मोहापोहादहं किल । दुर्भदग्रन्थिभेदेन सम्यगदर्शनमासदम् ॥ ३६॥ जिनावनामप्रतं मे |शिरो नमयितुं ततः। सिंहोदरेऽपि न स्थाने जाग्रतोऽङ्गीकृतवते ॥३७॥ तदृमिकायां निर्माप्य श्रीसुव्रतजगदगुरोः। नृत्नरत्नमयीं मृत्ति सुदृशो रक्षिकामिव ।। ३८ ॥ नमन् दक्षिणपाणिस्थां सेवाकालेऽहमन्वहम् । नावन्तीशं कोपयिष्ये न भक्ष्यामि निजं व्रतम् ॥ ३९ ॥ युग्मम् ॥ इति संचिन्त्य सच्छद्म नमन सिंहोदरं नृपः । | निश्छद्मश्राद्धधर्मासी वासरानत्यवायत् ॥४०॥ सिंहोदरोऽथ शुश्राव वज्रकपणन तिच्छलम् । खलात् स कोऽपि नास्त्यत्र द्वित्रा यस्य न दुर्जनाः॥४१॥ देध्मीयते स्म कोपेन दन्तैर्दन्तच्छदं दशन् । ततो यदनमे भृत्ये| कोपिन: स्वामिनः खलु ॥४२॥ इतश्च पुरुषं कंचित् पुरो दशपुरेशितुः। प्रणम्योर्ध्वस्थितं किंचिद् विवक्षुः स्फुरिताधरः ।। ४३ ॥ अप्राक्षीत् क्षितिनाथस्तं भद्र ? भद्रं समस्ति ते। कस्त्वं कत्यः कस्य सुतः किमागमन

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276