Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
चैत्यवन्दन
सयणासणखाइमेहि पत्तेहिं पुप्फेहिं य पुप्फलेहिं । साहम्मियाणं करणीयमेयं कयं तु जम्हा भरहाहिवेण ॥२॥ कलकतिः । 1 इति गाथार्थः ॥२३॥ सामान्येन साधमिके वात्सल्यविधेयतामभिधाय भूयोऽपि तद्विषयविधेयविशेषमाह॥१२४॥
तेहिं समं न विरोहं करेमि न य धरणगाइ कलहं पि।सीयन्तेसु न तेसिं सइ विरिए भोयणं काहं ॥२४॥ - व्याख्या-तैः साधम्मिकैर्जिनधर्ममर्मवेदिभिः 'सम' सार्द्ध 'न विरोध' न वैरभावं करोमि, तथा न च है नैव धरणकादि, धरणकर्मादिर्यस्य गुप्तिनिक्षेपणनिगडपरिधापनसेधनबन्धनलंघनकारणपानीयनिवारणराजपार्श्वधारणमारणदण्डनमोषणशूलिकाधिरोपणादेः, तद्धरणकादिकमपि साधम्मिकैः सह नैव करोमि, तथा कलहमपि लभ्यद्रव्यदेशग्रामसीमाक्षेत्रगृहादेवालयपोषधालयमित्रवान्धवादिकार्यमिषेण स्वभावतो वा साधम्मिकैः सह न करोमि, यदुक्तं श्रीअभयदेवमूरिभिर्नवाङ्गवृत्तिविधानविस्थापितागण्यपुण्यभूरिभिः श्रीसाध|सिमकवात्सल्यकुलके "विवायं कलहं चेव सवहा परिवजह । साहम्मिएहिं सद्धिं तु जओ सुत्ते वियाहियं ॥१॥ |जो किर पहरइ साहम्मियम्मि कोवेण दंसणमणम्मि।आसायणं च जो कुणइ निकिवो लोगवंधूर्ण ॥२॥ आणाए वदृतं जो उवदूहिज मोहदोसेण । तित्थयरस्स सुयस्स य संघस्स य पचणीओ सो॥३॥” तथा साधम्मि- ॥१२४॥ कंषु दुष्कालतो दारिद्रतो वा म्लेच्छचरटादिवन्दिपातादिना वा सीदत्सु सत्सु 'वीर्ये राजबलद्रव्यबलादि सामये सति "भोजनं न काहं न कारिष्यामि, तथा चोक्तं सो अत्थो तं च सामच्छं तं विनाणमणुत्तमं ।
Loading... Page Navigation 1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276