SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ प्रथमगुणवतं ज्ञातव्यं, प्रथमगुणव्रतेऽङ्गीकृते श्राद्धेन पश्चातिचाराः सम्यक् परिहरणीयाः, ते चामी “वजइ उड्डाइक्कममाणयणप्पेसणो भयविसुद्धं । तह चेव खित्तवुद्धि कहिं च सयअंतरद्धं च" ॥१॥ तत्र अनाभोगादिनाधिकगमने वस्त्वानयनप्रैषणाभ्यां चोर्ध्वदिकपरिमाणातिक्रमोऽधोदिक परिमाणातिक्रमतिर्यकपरिमाणातिक्रमाख्यास्त्रीनतिचारान् ॥३॥ क्षेत्रवृद्धि:--अन्यस्या हि दिशो योजनानि यातव्यायां दिशि निक्षिप्य गच्छतः शुद्ध| बुद्ध्याऽतिचारः ॥४॥ स्मृत्यन्तर्धानं व्रतविस्मरणरूपं सर्वसाधारणमप्यत्र पञ्चसंख्यापूरणाय वर्जयेत्, वजणमणन्तगुंवरि अचंगाणं च भोगओ माणं । कम्मइ उखरकम्माइयाण नवरं इमं भणियं ॥१॥ स य भुजिय तिभोगो सो पुण आहारपुप्फमाईओ। उवभोगो य पुणो पुण उपभुज्जइ भवणविलयाई ॥२॥ इत्येतत्खरूपयो गोपभोगयोः प्रतिदिनं परिमाणकरणरूपं द्वितीयं गुणवतं, तच्च भोजनतः कर्मतश्च द्विधा, तत्र भोजनतोऽनन्तकार्यिकस्योदुम्बरिपञ्चकस्यात्यागमानां मद्यमांसम्रक्षणमधूनां सर्वथा वर्जन कार्यम्, अन्येषां च भोगतःप्रमाणं कार्य, कर्मतश्च खरकम तलवरादिकर्म परिहरणीयम्, एतत्तु सूत्रकारेण स्वयमेव पूर्वमेवोक्तं, 'खरकादिपरिहारं' वक्ष्यति, चास्मिन् गुणव्रतेऽङ्गीकृते सुश्राद्धेन पश्चातिचारा वर्जनीयाः, ते चामी सच्चित्तं पडिवद्धं अपउल-दुप्पउल तुच्छभक्खणयं । वजइ कम्मयओ वि हु इत्थं इंगालकम्माइं ॥१॥ व्याख्या--सचित्तं दाडिमादि, प्रतिबद्धं सञ्चित्तसम्बद्धमाम्रफलादि, अपक्कमचालितकणक्वादि, दुःपक्कं पृथु
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy