SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ कुलकवृतिः स्थिरमना आरामः ॥६१॥ कृत्वा मुक्तिहृदयं हृदयंग चैत्यवन्दन- धत्ते स्म भदन्त तर्हि यूयं समालोचयताचिरेण । श्रीवीरपादातरुप्रसादाद् यन्मेऽवधिर्विद्यत एव तादृक् ॥२७॥ ॥११८॥ ततः सशंको गणभृज्जिनान्तिकं गत्वान्नपानं सकलं व्यलोकयत् । वादं तथानन्दगृहाधिपावधिज्ञानं प्रमाणाप्रतिपत्तिजं जगौ ॥५८॥ प्रपच्छ च खच्छमना जिनेन्दुमालोचनीयं गृहिणा मया वा। त्वयेत्यभाषिष्ट विशिष्टसंवित् श्रीवर्द्धमानोऽनुगणाधिनाथम् ॥ ५९॥ तथा प्रतिश्रुत्य गणाधिपोऽप्यतितिक्षयत् तं गृहिणं क्षमावान् । वंध्याविनेये सुतरां विधेये गुरोनिरस्तत्त्वकिरः किमु स्युः ॥३०॥ इत्थं विंशतिहायनानि विधिवत् कृत्वाहतः शासनं | शान्तात्मानशनस्थितः स्थिरमना आराधनासाधने । निन्दित्वा च चतुष्कविंशतिशतातीचारभारं सुधीनिमु४च्याशुचिदेहपञ्जरमभूदानन्द आढ्यः सुरः॥ ६१॥ कृत्वा परिग्रहमिति विधिवद् विधिज्ञ आनन्दवत् प्रतिकलं प्रतिपालयेद् यः। खेलन्नरामररमारमणीषु स साक् गृह्णाति मुक्तिहृदयं हृदयंगमश्रीः ॥ ६२॥ इति परमाहतानन्दश्रावककथा समाप्ता ॥ सूचकत्वात् सूत्रस्यानया गाथया सूत्रकारेण श्रावकस्य पञ्चाणुव्रताङ्गीकारं दर्शयतात्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि च सुश्राद्धेनाङ्गीकरणीयानीति दर्शितं, तानि चामूनि "उड्डाहो तिरियदिसं चाउम्मासाइकालमाणेण । गमणपरिमाणकरणं गुणवयं होइ विन्नेयं” ॥ __ व्याख्या-ऊर्व पर्वतादिषु, अधो भूमिगृहकूपादिषु, तिर्यक्षु चतसृषु दिक्षु चतसृषु विदिक्षु च, चातुमासक संवत्सरंयावज्जीवादिकालप्रमाणेन गमनप्रमाणकरणं, मया पूर्वस्यां दिशि योजनशतं यावद् गन्तव्यमित्यादिरूपं रण होइ विन्नेयं" " चतसृषु दिक्षु चतर यावद् गन्तव्यमित्यादि ॥११॥ ।
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy