Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
कुलकवृतिः
स्थिरमना आरामः ॥६१॥ कृत्वा मुक्तिहृदयं हृदयंग
चैत्यवन्दन- धत्ते स्म भदन्त तर्हि यूयं समालोचयताचिरेण । श्रीवीरपादातरुप्रसादाद् यन्मेऽवधिर्विद्यत एव तादृक् ॥२७॥ ॥११८॥
ततः सशंको गणभृज्जिनान्तिकं गत्वान्नपानं सकलं व्यलोकयत् । वादं तथानन्दगृहाधिपावधिज्ञानं प्रमाणाप्रतिपत्तिजं जगौ ॥५८॥ प्रपच्छ च खच्छमना जिनेन्दुमालोचनीयं गृहिणा मया वा। त्वयेत्यभाषिष्ट विशिष्टसंवित् श्रीवर्द्धमानोऽनुगणाधिनाथम् ॥ ५९॥ तथा प्रतिश्रुत्य गणाधिपोऽप्यतितिक्षयत् तं गृहिणं क्षमावान् । वंध्याविनेये सुतरां विधेये गुरोनिरस्तत्त्वकिरः किमु स्युः ॥३०॥ इत्थं विंशतिहायनानि विधिवत् कृत्वाहतः शासनं | शान्तात्मानशनस्थितः स्थिरमना आराधनासाधने । निन्दित्वा च चतुष्कविंशतिशतातीचारभारं सुधीनिमु४च्याशुचिदेहपञ्जरमभूदानन्द आढ्यः सुरः॥ ६१॥ कृत्वा परिग्रहमिति विधिवद् विधिज्ञ आनन्दवत् प्रतिकलं
प्रतिपालयेद् यः। खेलन्नरामररमारमणीषु स साक् गृह्णाति मुक्तिहृदयं हृदयंगमश्रीः ॥ ६२॥ इति परमाहतानन्दश्रावककथा समाप्ता ॥
सूचकत्वात् सूत्रस्यानया गाथया सूत्रकारेण श्रावकस्य पञ्चाणुव्रताङ्गीकारं दर्शयतात्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि च सुश्राद्धेनाङ्गीकरणीयानीति दर्शितं, तानि चामूनि "उड्डाहो तिरियदिसं चाउम्मासाइकालमाणेण । गमणपरिमाणकरणं गुणवयं होइ विन्नेयं” ॥ __ व्याख्या-ऊर्व पर्वतादिषु, अधो भूमिगृहकूपादिषु, तिर्यक्षु चतसृषु दिक्षु चतसृषु विदिक्षु च, चातुमासक संवत्सरंयावज्जीवादिकालप्रमाणेन गमनप्रमाणकरणं, मया पूर्वस्यां दिशि योजनशतं यावद् गन्तव्यमित्यादिरूपं
रण होइ विन्नेयं" "
चतसृषु दिक्षु चतर यावद् गन्तव्यमित्यादि
॥११॥
।
Loading... Page Navigation 1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276