Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
ख्येतस्ततो हस्तादिक्षेपणं । ३ । स्मृत्यकरणं सामायिकविस्मृतिम् । ४ । अनवस्थानं सामायिकं कृत्वा मुहूर्त्तमपि तदनासेवनम् | ५ | अतएवोक्तं- सामाइयं तिकाउं घरचिंतं जो य चिन्तए सड्डो । अट्टबसयेवगओ निरत्थयं तस्स सामाइयं ॥ १ ॥ कडसामाइओ पुधिं बुद्धीए पेहिऊण भासिजा । सह निरवज्जं वयणं अन्नह सामाइयं न भवे ॥२॥ काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए । अणवद्वियसामाइयं अणायराओ न तं सुद्धं ॥ ३॥ दिगवते परिमाणं यत् तस्य संक्षेपणं, पुनः दिने रात्रौ च देशावका शिकव्रतमुच्यते ॥ ४ ॥ अस्मिन् शिक्षात्रतेऽङ्गीकृते परमश्रावकेण पञ्चातिचारा वर्जनीयाः, ते चामी 'वज्जइ इह आणयणप्पओगपेसणप्पओगयं चेव । सद्दागुरूववायं तह वहिया पुग्गलक्खेवं ॥ १ ॥ व्याख्या आनयनं नियमितावधेः परतः स्वयं प्रस्थितान्यपार्श्वात् पण्यादेः |१| प्रेषणं वणिक्रपुत्रादेः । २ । शब्दः कासितादिः । ३ । रूपमुच्चैः स्थित्वा रूपप्रकाशनं ॥४॥ पुद्गलक्षेपो लोष्टादिक्षेपो मित्रादेः प्रयोजनार्थिनः खज्ञापनम् । ५ । आहारदेहसक्कारबंभवावारपोसहो अन्नं । देसे सधे य इमं चरिमे सामाइयं नियमा । ६ । अष्टमीचतुर्दशी पूणिमामावाश्या श्रीतीर्थंकरदेवकल्याणक चतुर्मासिकसाम्व|त्सरिकपर्वदिनेषु आहारशरीरसंस्कार ब्रह्मव्यापारपौषधं ग्राह्यं देशतः सर्वतश्च, चरिमे व्यापारपौषधे सामायिकं नियमाद् भवति, शेषेषु भजना, अस्मिन् व्रतेऽङ्गीकृते श्रावकेण पञ्चातिचारा वर्जनीयाः, ते चामी अप्पडिदुप्पडिलेहिय पमज्जसिज्जाइ वज्जए इत्थं । सम्मं च अणुपालणमहोराईसु ससु ॥ १ ॥ व्याख्या -- अप्रतिले| खितदुः प्रतिलेखित शय्यासंस्तारकता |१| अप्रमार्जितदुः प्रमार्जितशय्यासंस्तारकता |२| अप्रतिलेखितदुःप्रतिले
416
Loading... Page Navigation 1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276