SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ख्येतस्ततो हस्तादिक्षेपणं । ३ । स्मृत्यकरणं सामायिकविस्मृतिम् । ४ । अनवस्थानं सामायिकं कृत्वा मुहूर्त्तमपि तदनासेवनम् | ५ | अतएवोक्तं- सामाइयं तिकाउं घरचिंतं जो य चिन्तए सड्डो । अट्टबसयेवगओ निरत्थयं तस्स सामाइयं ॥ १ ॥ कडसामाइओ पुधिं बुद्धीए पेहिऊण भासिजा । सह निरवज्जं वयणं अन्नह सामाइयं न भवे ॥२॥ काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए । अणवद्वियसामाइयं अणायराओ न तं सुद्धं ॥ ३॥ दिगवते परिमाणं यत् तस्य संक्षेपणं, पुनः दिने रात्रौ च देशावका शिकव्रतमुच्यते ॥ ४ ॥ अस्मिन् शिक्षात्रतेऽङ्गीकृते परमश्रावकेण पञ्चातिचारा वर्जनीयाः, ते चामी 'वज्जइ इह आणयणप्पओगपेसणप्पओगयं चेव । सद्दागुरूववायं तह वहिया पुग्गलक्खेवं ॥ १ ॥ व्याख्या आनयनं नियमितावधेः परतः स्वयं प्रस्थितान्यपार्श्वात् पण्यादेः |१| प्रेषणं वणिक्रपुत्रादेः । २ । शब्दः कासितादिः । ३ । रूपमुच्चैः स्थित्वा रूपप्रकाशनं ॥४॥ पुद्गलक्षेपो लोष्टादिक्षेपो मित्रादेः प्रयोजनार्थिनः खज्ञापनम् । ५ । आहारदेहसक्कारबंभवावारपोसहो अन्नं । देसे सधे य इमं चरिमे सामाइयं नियमा । ६ । अष्टमीचतुर्दशी पूणिमामावाश्या श्रीतीर्थंकरदेवकल्याणक चतुर्मासिकसाम्व|त्सरिकपर्वदिनेषु आहारशरीरसंस्कार ब्रह्मव्यापारपौषधं ग्राह्यं देशतः सर्वतश्च, चरिमे व्यापारपौषधे सामायिकं नियमाद् भवति, शेषेषु भजना, अस्मिन् व्रतेऽङ्गीकृते श्रावकेण पञ्चातिचारा वर्जनीयाः, ते चामी अप्पडिदुप्पडिलेहिय पमज्जसिज्जाइ वज्जए इत्थं । सम्मं च अणुपालणमहोराईसु ससु ॥ १ ॥ व्याख्या -- अप्रतिले| खितदुः प्रतिलेखित शय्यासंस्तारकता |१| अप्रमार्जितदुः प्रमार्जितशय्यासंस्तारकता |२| अप्रतिलेखितदुःप्रतिले 416
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy