________________
चैत्यवन्दन
॥१२०॥
खितोच्चारप्रस्रवणभूमिता । ३ । अप्रमार्जितदुः प्रमार्जितोच्चारप्रस्रवणभूमिता । ४ । इत्यतिचारचतुष्टयं सूचितं, | सम्यगनुपालनम् अहोरात्रादिपौषधं कृत्वा श्वस्तनमाहारं पाचयिष्यामीति चिन्तनम् ॥५॥ अन्नाईणं सुद्धाण कप्प| णिज्जाण देसकालजुयं । दाणं जईणमुचियं गिहीण सिक्खावयं भणियं |१| व्याख्या -अस्मिन् शिक्षावतेऽङ्गी| कृते श्रावकेण पश्चातिचारा वर्जनीयाः, ते चामी-सचित्तनिक्खेवणयं वज्जइ सचित्तपिहाणयं चेव । कालाइक्कमं परववएस मच्छरीयं चेव । १। सच्चित्ते क्षेपणं सच्चित्तोपरिदेयद्रव्यस्य स्थापनं |१| पिधानं फलादिना स्थगनं |२| | कालातिक्रमदानं विहृत्य वलितानां भुञ्जानानां भुक्तवतां वा साधूनां निमन्त्रणं । ३ । परव्यपदेशोऽन्यदीयमिदं मोदकादि यथा साधवो गृह्णन्ति मदीयाभिग्रहश्च न भज्यते, इत्येतदर्थान्येतानि सर्वाणि, मत्सरः, एतेन | द्रमकेणापि दत्तं किमतोऽप्यहं हीन इति मात्सर्याद् दानम् |५| इति श्राद्धव्रतपञ्चकविषये कथापञ्चकम्, अन्यव्रतविषयातिचारविचारश्च संपूर्णः ॥ अथ बहुसावद्य वाणिज्यवर्जनमाह
बहुसावज्जं वाणिज्जमवि सया तिबलोहओ न करे । बहुलोयगरहणिजं विजाइकम्मं पि वज्जेइ ॥२२॥
व्याख्या - 'बहु सावज्जमिति' अवद्यं पापं तेन सह यद्वर्त्तते तत् सावधं सपापं बहु प्रभूतं वाणिज्यं, व्यवसायम्' अपिः समुच्चये न केवलं प्राणिवधादिकं तद्धेतुकं बहुसावद्यं वाणिज्यमपि न करोमि, कस्मात् तीव्रलोभतो महालोभाभिभूतत्वेन, यतो लोभ एव सर्वानर्थव्यापारहेतुः, तच्च बहुसावद्यं वाणिज्यं पंचदशकर्मादा
कुलकवृत्तिः
॥१२०॥