Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 244
________________ चैत्यवन्दनकादि, तुच्छौषधीः सुकुमारमुद्गफलाद्याः, तेच निषिद्धानां नियमितातिरिक्तानां सचित्तादीनामनाभोगादिना कुलकवृत्तिः भोगादतिचाराः, कर्मतश्च इंगालकम्मादि परिवर्जयेत्, इंगालकादीनि चाग्रे सविस्तरं वक्ष्यन्ते इति नात्र ॥११९॥ तान्यभिधीयन्ते "तहणत्थदण्डविरई अन्नं स चउविहो । अवज्झाणे पमायायरिए हिं सप्पयाणपावोवएसे य॥१॥ तथा अनर्थदण्डविरतिरन्यत् तृतीयगुणव्रतं भवति, स चानर्थदण्डश्चतुर्की भवति, आर्त्तरौद्रध्यानेन प्रमादाचरितेन मद्याद्यासेवनेन हिंस्रप्रदानेन खड्गधनुष्कलांगुलमुशलोदूखलाग्निदानेन, वृषभान् दमय, क्षेत्रं कृष, अश्वान्, षण्डय, इत्यादि पापोपदेशेन चतुर्दाऽनर्थदण्डविरतिर्विधातव्या, अस्मिन् गुणव्रतेऽङ्गीकृते पञ्चातिचारा वर्जनीयाः, ते चामी 'कंदप्पं कुक्कइयं मोहरीयं संजुयाहिगरणं च । उपभोगपरीभोगाइरेगयं वित्तं वजेइ ॥१॥ कन्दर्प कामोद्दीपकैर्वाक्यहाँसपूर्वकं केलिकरणं ।१। कौक्रुच्यं मुखाक्षिभूविकारपूर्विका भण्डक्रियां ||२। मौखर्यमसम्बद्धभाषणम् ।। अधिकरणानि संयुक्तमुशलोदूखलादीनि । ४। भोगातिरिक्तता भोगोपभोगयोग्यद्रव्याधिक्यकरणं ।। वर्जयति, अथ चत्वारि शिक्षाव्रतानि “त्यक्तातरौद्रध्यानस्य त्यक्तसावद्यकर्मणः। मुहर्त समता या तं विदुः सामायिकवतम् ॥१॥ सामायिकव्रतस्थस्य गृहिणोऽपि स्थिरात्मनः । चन्द्रा|वतंसकस्येव क्षीयते कर्म संचितम् ॥ २॥ अस्मिन् शिक्षाव्रतेऽङ्गीकृते श्रावकेण पञ्चातिचाराः परिहरणीयाः. ॥११९॥ ते चामी-मणवयणकायदुप्पणिहाणं इह जंत्तओ विवजेइ । सइअकरणयं अणवढियस्स तह करणयं चेव ॥१॥ मनो दुष्पणिधानं सावद्यव्यापारचिन्तनं । १। वागदुःप्रणिध्यानं विकथाकरणं ।। कायदुःप्रणिध्यानमप्रतिलि

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276