SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पालयन्ति ते चन्द्रराजेन्द्रकुमारवदैहिकामुष्मिकसकलकमलासंबन्धमनुभवन्ति, तथाहि-"भाखद्विहारशृङ्गार, दीव्यदिव्याङ्गनाजनम् । भद्रशालमिव भेजे, श्रीमजयपुरं पुरम् ॥ १॥ श्रीअर्हद्धर्मकर्पूरपूराकृत्रिमसौरभाः । स्थाने नागरिका यत्र, न मिथ्यावासवासिताः ॥२॥ दोर्दण्डचण्डिमाक्रान्तविक्रान्तक्षितिवासवः । राज्यं । शशास तत्रत्यं शत्रुञ्जयमहीपतिः ॥३॥ यत्प्रतापाग्निसंपर्कसंतप्ताः समराजिरे । यद्धाराधरधाराभिः, स्थाने सस्नुर्द्विषां गणाः ॥४॥ अभूतां तत्सुतौ सूरचन्द्राख्यौ विदितौजसौ । सूरचन्द्राविवास्तोकलोकोपकृतिदी-14 क्षितौ ॥५॥ यौवराज्यपदं राजा, ददौ ज्येष्ठाङ्गजन्मने । चन्द्राय तु कनिष्ठाय, न वृत्तिमपि काश्चन ॥६॥ ततोऽपमानितश्चन्द्रश्चिन्तयामासिवानदः । स्थातुं न युज्यते मेऽत्र, विना मानं मनखिनः ॥७॥ यदुक्तम्-15 | "माने म्लानिं गते दूरादादरान्मन्दिरं न ये । विहायान्यत्र गच्छन्ति मण्डलात्ते महाधमाः॥८॥" निस्तन्द्रश्चिन्त|यित्वेति, चन्द्रो मानवदग्रणी । असिद्वितीयः खावासात्प्रवासायाचलनिशि ॥९॥ कुमारः सुकुमारोऽथाक्रामन्मार्ग क्रमादगात् । श्रीरत्नपत्तनोद्याने, तत्र श्रान्त उपाविशत् ॥१०॥ श्रुतिपेयं सुधौपम्यं निशम्य खरमत्र सः। गच्छंस्तदनुसारेण ददर्शर्षि सुदर्शनम् ॥ ११ ॥ वरसंवरशृङ्गारशृङ्गारितवपुर्लतम् । शान्तं दान्तं गुणैःपद कान्तं मूर्त धर्ममिवाहतम् ॥ १२॥ प्रणम्य प्रमदानन्दश्चन्द्रस्तं मुनिपुङ्गवम् । आसामास यथास्थानं प्रथमः स्थितिवेदिनाम् ॥१३॥ प्रारेमे देशनां कर्तु, तमुद्दिश्य मुनीश्वरः । परोपकारनिर्माणे, मुनीनां रमते मनः ॥18॥ १ कुक्करात् ।
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy