________________
॥९९॥
गीकारः सूचितः, । अस्मिन्नणुव्रतेंगीकृते सति पंचातिचारा व्रतमालिन्यकारिणः परिहर्तव्याः, तद्यथा-"वहब-कुलकवृत्तिः ★धच्छविच्छेयं, इयभार भत्तपाणविच्छेयं । कोहाइदूसियमणो, गोमणुयाईण नो कुज्जा ॥१॥" दु:शिक्षि
तगोमहिषीतुरङ्गमकर्मकरादीनां वधं' कशादिभिस्ताडनं १'बन्धं' रज्वादिभिः २ छविच्छेदं' कर्णादिकर्तनं ३ |'अतिभारं' गोकरभगर्दभादेः सामर्थ्यातिरिक्तभारारोपणं ४ 'भक्तपानविच्छेदं अन्न-वारिजलनिवारणं ५ क्रोधादिदूषितमनाः श्राद्धो न कुर्यात् खसमये परसमये च सर्वधर्ममूलं जीवयवोक्ता, तथाहि-"सवे जीवा वि इच्छंति, जीविडं न मरिजिउं । तम्हा पाणिवहं घोरं, निग्गंथा वजयंति णं ॥ १ ॥ इच्चिय इत्थ वयं, |निद्दिढ जिणवरेहिं सवेहिं । पाणाइवायवेरमणमवसेसा तस्स रक्खट्ठा ॥२॥ अहिंसा सर्वजीवानां, सर्वज्ञैः परिभाषिता । इदं हि मूलं धर्मस्य, शेषं तस्यास्ति विस्तरः॥६॥ यथा मम प्रिया प्राणास्तथाऽन्यस्यापि देहिनः। इति ज्ञात्वा न कर्तव्यो, घोरः प्राणिवधो बुधैः॥४॥ सर्वे वेदा न तत्कुयुः, सर्वे यज्ञाश्च भारत? । सर्वतीर्था|भिषेकाच, यत्कुर्यात्प्राणिनां दया ॥५॥ क्षान्तितुल्यं तपो नास्ति, न संतोषात्परं सुखम् । न च ज्ञानसमं दानं, नास्ति धर्मो दयापरः॥६॥ पंगुकुष्ठिकुणित्वादि, दृष्ट्रा हिंसाफलं सुधीः । निरागस्त्रसजन्तूनां, हिंसा सङ्कल्पतस्त्यजेत् ॥७॥ आयुर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं, वित्तं भूरितरं बलं बहुतरं खामित्वमुच्चैस्तरम् || SI॥१९॥ |आरोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमल्पेतरं, संसाराम्बनिधिं करोति सुतरं चेतः कृपादान्तरम् ॥ ८॥ श्रीजिनवचनशलाकासमुन्मीलितविवेकलोचना दयार्द्रचेतसोये स्थूलजीववधनियमं प्रतिश्रुत्य निरतिचारं प्रति-IN
USISAUSAISASAISESSUS