________________
हेन तदामोति, अपूतजलसंग्रही ॥३॥ आत्मा नदी संयमपुण्यतीर्था, सत्योदका शीलतटा दयोर्मिः। तत्राभिषेकं कुरु पाण्डुपुत्र ! न वारिणा शुध्यति चान्तरात्मा॥४॥जह कालो इंगालो दुद्धद्धोओन निम्मलो होइ।।3। तह पावपङ्कमइला, उदएण न निम्मला हुँति ॥५॥” तथाऽन्दोलनम् आन्दोलनक्रीडामपि खजीवानर्थहेतुत्वाद्वायुकायजीवविघातकत्वाच 'वजे, वर्जयामि, तथा जीवानां मल्लकुक्कुटकुक्कुरादीनां योधनं वर्जयामि, आदिशब्दात्कलिकारणादिग्रहः, यतो जीवयोधने तेषां शरीरे प्रहारादिना महाव्यथा विनाशश्च स्यात्, तत्खामिना | च परस्परवैरे महाकर्मबन्धश्च स्यात् ॥ १९॥ सम्यक्त्वाङ्गीकारे सति श्राद्धेन द्वादशव्रतानि श्राद्धधर्मरूपाणि सम्यक प्रतिपालनीयानि, अतः सर्वव्रतमूलभूतानां पञ्चाणुव्रतानामङ्गीकारमाहनवहेमि पाणिणो न य, भणामि भासंमुसं न यमुसामि। परदवं परजुवईनामियमिह परिग्गहं पि करे२०३
व्याख्या-'प्राणिनः' स्थूलजीवान् पूतरजलूकाकीटिकामर्कोटकमक्षिकावृश्चिकसर्पोन्दुरुगोमहिषीमनुजाद्यान् द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियान् ज्ञात्वा मनसा वचसा कायेन न स्वयं हन्मि अन्यपााच न घातयामि पञ्चेन्द्रियमनोबलवचनबलकायबललक्षणत्रिविधबलोच्छासनिश्वासायुर्लक्षणदशविधप्राणत्यागं न करोमि न कारयामीत्यर्थः । अनेन विशेषणेन सकलश्रावकधर्ममूलस्य स्थूलप्राणातिपातविरतिलक्षणस्य प्रथमाणुव्रतस्यां
१ तोयपूर्णा ।
OSAAAASSSSSSSSSS