SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन- सर्षपादिषु पीड्यमानेषु स्नेहनिर्गमो भवति इति व्यतिरेकदृष्टान्तः, एतावत्युक्ते गोधूमयुगन्धर्यादीनामपि कलकवृतिः द्विदलत्वं भवेदित्याह-'दुन्नियदलाई दीसंति', इति, येषां पीड्यमानानां दल्यमानानां द्विदले दृश्येते यथा| ॥९८॥ लोकमध्ये मेथिकादीनाम्, आदिशब्दान्मुद्गचवलकचणकमाषमसूरकुलत्थादिग्रहः, तदेतद् द्विदलं ज्ञातव्यम् । अथ रात्रिलानादीनि सदोषाणि कर्माणि सम्यग्दृष्टिश्राद्धवर्जनीयान्याह-- 8 निसि न्हाणं वजेमि, अच्छाणिएणंबुणा दहाईसु ।अंदोलणं च वजे, जियाण जुज्झावणाई य॥१९॥ 18/ व्याख्या-'निशि' रात्रौ 'स्लान' खलितैलोष्णोदकादिना मजनं वर्जयामि अहं सम्यग्दृष्टिश्रावकः, यतो रात्रौ तमोव्याप्तायां भूमौ कीटिकाकुन्थूद्देहिकाप्रमुखप्राणिनो न दृश्यन्ते तेषां विधाते आद्याणुव्रतस्य भंगः स्यात्, तैलखल्यादिमुखप्रवेशे रात्रिभोजननियमभङ्गश्च स्यात्, तथा इदनदीसरोवरवापीकूपकुण्डादिष्वगलि-II तेन अम्बुना पानीयेन सुखार्थ लानं वर्जयामीति संबन्धः । यतस्तत्र लाने क्रियमाणे प्रभूतत्रसजन्तुघाते प्रथमाणुव्रतलोपः स्यात् , लौकिकशास्त्रेऽपि इदादिषु लानं निषिद्धमस्ति, तथा-"कूपेषु मध्यमं लान, लान भावाप्यां च मध्यमम् । तडागे वर्जयेत्लान, नद्यां स्लानं न कारयेत् ॥१॥ नित्यं स्नानं गृहे श्रेष्ठ, जले जन्तुविवर्जिते । अन्यथा कुर्वतः स्लानं, ब्राह्मणत्वं न जायते ॥२॥ संवत्सरेण यत्पापं, कुरुते मत्स्यबन्धकः । एका१ कैवर्तस्य हि जायते । ॥९८॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy