Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 222
________________ 1180411 चैत्यवन्दन- ल्लिकाम् । भगवन् ! किमिदं सद्यः प्रसद्य प्रतिपादय ॥ ९९ ॥ संख्यायनावबोधार्थं ततो दत्तर्षिरब्रवीत् । चित्ताश्चर्यकरं सर्वं तद्वृत्तान्तं यथास्थितम् ॥ १०० ॥ तच्छ्रुत्वा सोऽपि विज्ञातखाजन्यस्तं जगावदः । मत्खसारं विवाह्येमां भुंक्ष्व भोगान् यथारुचि ॥ १ ॥ अथ दत्तोऽवदद् भोगा असारत्वेन ये मया । मुक्ता भूयोऽधुनाहं तानमूढः प्रार्थयेः कथम् ॥ २ ॥ अवश्यमेव यास्यन्ति भोगा मद्वत् तवाप्यमी । वियोगे को विशेषो यत्स्वयं त्यजसि नासि तान् ॥ ३ ॥ इत्याकर्ण्य मुनेर्वाक्यं बुद्धः संख्यायनः सुधीः । गृहीत्वा संयमं शश्वत् तपस्तेपे सुनिर्मलम् ॥ ४ ॥ अपि द्वौ निरतीचारं पालयित्वा व्रतं मृतौ । दिव्यभोगानुपाभुंक्त जग्मतुश्च शिवं क्रमात् ॥ ॥ ५ ॥ इत्थं दत्तश्रेष्ठिनो मित्ररत्नादत्तदानात् संपदो गत्वरत्वम् । श्रावं श्रावं श्रावका भावसारं तार्तीयीकं | पालयन्तु व्रतं खम् ॥ ६ ॥ इत्यदत्तदानविरतिलक्षणे तृतीयाणुव्रतविषये दत्तश्रेष्ठिकथा समाप्ता ॥ २१ ॥ 1 'परजुवई' इति, परेषां युवतिं स्त्रियं न मुष्णामीत्यत्रापि सम्बन्धान्न मुष्णामि न स्वायत्तीकरोमि, तदुपभोगं | वर्जयामीत्यर्थः ॥ ७ ॥ इहलोकपारलोकविरुद्धायामनर्थद्रुममूलभूतायां परस्त्रीसेवायामनेके दोषाः प्रादुर्भवन्ति, यत उक्तं - दत्तस्तेन जगत्यकीर्त्तिपटहो गोत्रे मषीकूचकश्चारित्रस्य जलाञ्जलिर्गुणगणारामस्य दावानलः । संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः कामार्त्तस्त्यजति प्रभो दयाभिदाशस्त्रीं परस्त्रीं न यः ॥ १ ॥ प्राण संदेहजननं परमं वैरकारणम् । लोकद्रयविरुद्धं च परस्त्रीगमनं त्यजेत् ॥ २ ॥ सर्वस्वहरणं बन्धं शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं लभते पारदारिकः ॥ ३ ॥ खदाररक्षणे यत्नं विदधानो निरन्तरम् ॥ जानन्नपि कुलकवृचि: 1120611

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276