Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 239
________________ | युग्मात् ॥ २१ ॥ स नाममुद्रां किल कणिकां च मुक्त्वा मुमोचाखिलभूषणानि । जातीस्रजं पद्ममृते प्रसूनमनून कीर्त्तिप्रसरो निरस्यन् ॥ २२ ॥ सुखण्डखाद्याद् घृतपूरकाच्च पक्कान्नमन्यत्कलमाच्चांकुरम् । कलायमुदूगान्वितमाससूपात् सूपं समस्तं स पराचकार ॥ २३ ॥ सेधाम्लदाल्यसुतीमनात् परं स तीमनं शारदगोघृताद्घृतं । सत्काष्टपेयारहितं च पानकं प्रत्याख्यदासन्न विमुक्तिसंगमः ॥ २४ ॥ मुक्त्वा स्वस्तिक मण्डूकी भूच्चाख्या| शाकमम्वु तु । विना खाम्बु जहाँ वक्त्रवासं ताम्बूलतोऽपरम् ॥ २५ ॥ स त्रीणि रम्याणि गुणव्रतानि चत्वारि | शिक्षादिपदवतानि । सूत्रोक्तयुक्त्या जिनपादमूले जग्राह कुग्राहनिवृत्तचित्तः ॥ २६ ॥ आनन्द आनन्दजवाष्पवृष्टिप्ताङ्गयष्टिः प्रणिपत्य वीरम् । गत्वा निकेतेऽभिदधे तु भार्यां प्रतिश्रुतं खं जिनधर्ममर्म ॥ २७॥ आनन्दजायाप्यधिरूढयाना यात्वा जिनास्थामभिवन्द्य वीरम् । जग्राह धर्म गृहिणां जिनाग्रे धर्मे विलम्बो नहि धार्मि | काणाम् ||२८|| निरुपमसुररत्नवद् दुरापं जिनवरधर्ममवाप्य हृष्टतुष्टा । शिवनन्दा स्वगृहं समागान्मुक्तिसखीसखिताकृताभियोगा ॥ २९ ॥ बद्धाञ्जलिः प्राञ्जलमौलिशेखरः श्रीगौतमोऽपृच्छदथो जगद्गुरुम् । दीक्षां किमा नन्दगृही ग्रहीष्यते नवेति वीरोऽभिदधे न लास्यति ॥ ३० ॥ प्रपाल्य किन्त्वेष चिरं गृहिव्रतं मृत्वा विमाने | रुचिरेऽरुणप्रभे । सौधर्मकल्पे भविता सुरचतुः पल्योपमायुर्बहुसंपदां पदम् ॥ ३१ ॥ श्रीवीरवाणीद्युतरङ्गिणीजलप्रवाहधौतात्ममलोऽथ शान्तहृत् । आनन्द उद्दाममतिर्दृढव्रतोऽतिवाहयामास समाश्चतुर्दश ॥ ३२ ॥ अन्येद्युरानन्द उदारभावः प्रान्ते निशाया विदधे विमर्शम् | सिन्धुर्मणीनामिव खं ग्रहाणामिवाश्रयोऽहं वणिजां

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276