________________
| युग्मात् ॥ २१ ॥ स नाममुद्रां किल कणिकां च मुक्त्वा मुमोचाखिलभूषणानि । जातीस्रजं पद्ममृते प्रसूनमनून कीर्त्तिप्रसरो निरस्यन् ॥ २२ ॥ सुखण्डखाद्याद् घृतपूरकाच्च पक्कान्नमन्यत्कलमाच्चांकुरम् । कलायमुदूगान्वितमाससूपात् सूपं समस्तं स पराचकार ॥ २३ ॥ सेधाम्लदाल्यसुतीमनात् परं स तीमनं शारदगोघृताद्घृतं । सत्काष्टपेयारहितं च पानकं प्रत्याख्यदासन्न विमुक्तिसंगमः ॥ २४ ॥ मुक्त्वा स्वस्तिक मण्डूकी भूच्चाख्या| शाकमम्वु तु । विना खाम्बु जहाँ वक्त्रवासं ताम्बूलतोऽपरम् ॥ २५ ॥ स त्रीणि रम्याणि गुणव्रतानि चत्वारि | शिक्षादिपदवतानि । सूत्रोक्तयुक्त्या जिनपादमूले जग्राह कुग्राहनिवृत्तचित्तः ॥ २६ ॥ आनन्द आनन्दजवाष्पवृष्टिप्ताङ्गयष्टिः प्रणिपत्य वीरम् । गत्वा निकेतेऽभिदधे तु भार्यां प्रतिश्रुतं खं जिनधर्ममर्म ॥ २७॥ आनन्दजायाप्यधिरूढयाना यात्वा जिनास्थामभिवन्द्य वीरम् । जग्राह धर्म गृहिणां जिनाग्रे धर्मे विलम्बो नहि धार्मि | काणाम् ||२८|| निरुपमसुररत्नवद् दुरापं जिनवरधर्ममवाप्य हृष्टतुष्टा । शिवनन्दा स्वगृहं समागान्मुक्तिसखीसखिताकृताभियोगा ॥ २९ ॥ बद्धाञ्जलिः प्राञ्जलमौलिशेखरः श्रीगौतमोऽपृच्छदथो जगद्गुरुम् । दीक्षां किमा नन्दगृही ग्रहीष्यते नवेति वीरोऽभिदधे न लास्यति ॥ ३० ॥ प्रपाल्य किन्त्वेष चिरं गृहिव्रतं मृत्वा विमाने | रुचिरेऽरुणप्रभे । सौधर्मकल्पे भविता सुरचतुः पल्योपमायुर्बहुसंपदां पदम् ॥ ३१ ॥ श्रीवीरवाणीद्युतरङ्गिणीजलप्रवाहधौतात्ममलोऽथ शान्तहृत् । आनन्द उद्दाममतिर्दृढव्रतोऽतिवाहयामास समाश्चतुर्दश ॥ ३२ ॥ अन्येद्युरानन्द उदारभावः प्रान्ते निशाया विदधे विमर्शम् | सिन्धुर्मणीनामिव खं ग्रहाणामिवाश्रयोऽहं वणिजां