Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 237
________________ धनधन्नखित्तवत्थूरूप्पसुवन्ने य कुवियपरिमाणे । दुपए चउपयम्मि पडिक्कमे देसियं सवं ॥ १॥ है व्याख्या-धनधान्ययोः क्षेत्रवस्तुनोः रूप्यसुवर्णयोः कुप्यस्य द्विपदचतुष्पदयोः परिमाणातिक्रमे पञ्चातिचाराः, भावना चात्र आधिक्यसंभवे धनधान्ययोर्लभ्ययोःस्थाप्यकरणेन समर्थयोर्वा सत्यंकारादिना स्वीकृत्य तत्रैव नियमावधिं यावद व्यवस्थापनेन ॥१॥ क्षेत्रवस्तुनोर्विचालवृत्त्याद्यपनीयैक्यकरणेन ॥ २॥ रूप्यसुवर्णयोस्तु पूणेऽवधौ ग्रहीष्यामीति धिया भार्यादेर्दानेन ॥३॥ कुप्यस्य स्थालादेर्दशादिभिः संयोजनया पञ्चातिकरणात् ॥४॥ द्विपदचतुष्पदयोः पश्वन्तरात् गर्भग्राहणेन ॥५॥ अतिचारता चैषां व्रतसापेक्षत्वात्, ये सुश्रावकाः सुगुरुचरणारविन्दसमीपे सम्यकपरिग्रहप्रमाणं कृत्वा आनन्दश्रावकवत् प्रतिपालयन्ति, ते त्वरि&ातमेव खर्गसंपदमासाद्य सिद्धिबधूं वृण्वन्ति, अत्रार्थे श्रीआनन्दश्रावककथानकं लिख्यते-सारोद्धार इवावन्या : ऋद्धपौरमनोहरम् । अभूद् वाणिजकग्रामाभिधं नगरमुद्धरम् ॥१॥ निर्मुद्रदानव्यसनी नयी शरशिरोमणिः | जितशत्रुपस्तत्र प्राज्यराज्यधुरं दधौ ॥२॥ घना कीर्तिपटी येन वितेने च तथावनौ । यथान्यभूपदीपानां न करप्रसरोजनि ॥३॥ जनानां जनितानन्दः कीर्तिकन्दनवाम्बुदः। आनन्दोऽभूद् गृहपतिस्तत्र सौम्यःक्षणेन्दुवत् ॥ ४ ॥ गृहलक्ष्मीरिवाध्यक्षा सतीपर्षेच्छिखामणिः। सदानन्दा शिवनन्दाभिख्याऽस्याभूत् सधमिणी ॥६॥वृद्धौ निधी व्यवहृतावभवंश्चतस्रः प्रत्येकमस्य धनिनः कलधौतकोव्यः । जजुर्वजा दशसहस्रगवीप्रमाणा

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276