________________
धनधन्नखित्तवत्थूरूप्पसुवन्ने य कुवियपरिमाणे । दुपए चउपयम्मि पडिक्कमे देसियं सवं ॥ १॥ है व्याख्या-धनधान्ययोः क्षेत्रवस्तुनोः रूप्यसुवर्णयोः कुप्यस्य द्विपदचतुष्पदयोः परिमाणातिक्रमे पञ्चातिचाराः, भावना चात्र आधिक्यसंभवे धनधान्ययोर्लभ्ययोःस्थाप्यकरणेन समर्थयोर्वा सत्यंकारादिना स्वीकृत्य तत्रैव नियमावधिं यावद व्यवस्थापनेन ॥१॥ क्षेत्रवस्तुनोर्विचालवृत्त्याद्यपनीयैक्यकरणेन ॥ २॥ रूप्यसुवर्णयोस्तु पूणेऽवधौ ग्रहीष्यामीति धिया भार्यादेर्दानेन ॥३॥ कुप्यस्य स्थालादेर्दशादिभिः संयोजनया पञ्चातिकरणात् ॥४॥ द्विपदचतुष्पदयोः पश्वन्तरात् गर्भग्राहणेन ॥५॥ अतिचारता चैषां व्रतसापेक्षत्वात्, ये
सुश्रावकाः सुगुरुचरणारविन्दसमीपे सम्यकपरिग्रहप्रमाणं कृत्वा आनन्दश्रावकवत् प्रतिपालयन्ति, ते त्वरि&ातमेव खर्गसंपदमासाद्य सिद्धिबधूं वृण्वन्ति, अत्रार्थे श्रीआनन्दश्रावककथानकं लिख्यते-सारोद्धार इवावन्या :
ऋद्धपौरमनोहरम् । अभूद् वाणिजकग्रामाभिधं नगरमुद्धरम् ॥१॥ निर्मुद्रदानव्यसनी नयी शरशिरोमणिः | जितशत्रुपस्तत्र प्राज्यराज्यधुरं दधौ ॥२॥ घना कीर्तिपटी येन वितेने च तथावनौ । यथान्यभूपदीपानां न करप्रसरोजनि ॥३॥ जनानां जनितानन्दः कीर्तिकन्दनवाम्बुदः। आनन्दोऽभूद् गृहपतिस्तत्र सौम्यःक्षणेन्दुवत् ॥ ४ ॥ गृहलक्ष्मीरिवाध्यक्षा सतीपर्षेच्छिखामणिः। सदानन्दा शिवनन्दाभिख्याऽस्याभूत् सधमिणी ॥६॥वृद्धौ निधी व्यवहृतावभवंश्चतस्रः प्रत्येकमस्य धनिनः कलधौतकोव्यः । जजुर्वजा दशसहस्रगवीप्रमाणा