Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
॥११३॥
चैत्यवन्दन- प्रबलैरपि वातूलैः प्रचलत्यचलः किमु ॥ २५ ॥ अनुकूलोपसर्गेऽस्मिन्निवृत्ते पारणा मया । कायोत्सर्गस्य कार्येति कुलकवृतिः
प्रत्यौषीत् सुदर्शनः॥ २६ ॥ तेनावगणिता मानिन्यभया निर्भया रयात् । आदभ्रभुकुटीभीष्मा बभाषेऽधिसुदर्शनम् ॥ २७॥ मानिनां माननीयाया अपकर्ण्य मम द्रुतम् । किमकाण्डेऽपिरे मूर्ख ? मुमूर्षसि कुधीसख? ॥२८॥ काठिन्यं कठिनाद्यापि जहीहि भजख माम् । मृत्यवे ते भविष्यामि कालरात्रिरिवान्यथा ॥ २९ ॥ एवं भयानकैर्वाक्यैर्भाषितोऽभययाप्यसौ । न चुक्षोभ महाम्भोधिरुत्फालैः शरैरिव ॥३०॥ स्त्रीभिर्जलदधाराभिः पुंग्रावापि प्रभेद्यते । अयस्कान्तमणिः किन्तु शंके श्रेष्ठी सुदर्शनः ॥ ३१॥ अभयावाणिनाराचैन विभेदमनागपि । स्थाने सौदर्शनं वान्तमह द्वागवज्रवमितम् ॥ ३२॥ सुदर्शनस्य व्यसनं मन्ये वीक्षितुमक्षमा । व्यतीयाय क्षपा क्षिप्रं प्रादुरासीद दिनोदयः॥३३॥ ततो वीक्ष्याभया राज्ञी सुविभातां विभावरीम् । कायं कामांकुशैः कामं दारयामास दुष्टधीः ॥३४॥ उच्चैश्चकार पूत्कारमभया दाम्भिकाग्रणीः। ऊचे च कोऽपि & विष्टोऽस्ति मध्ये शुद्धान्तमन्दिरम् ॥ ३५॥ आरक्षकास्तत्क्षणादेव तन्निशम्य समागमन् । स्वामिग्रासाशिनो है
मास्तत्कार्ये किमुदासते ॥ ३६॥ शान्तखान्तं कृतोत्सर्ग ददृशुस्ते सुदर्शनम् । दध्युश्चास्मिन्न संभाव्यमी-| दृशं कमेंधार्मिके ॥ ३७॥ आरक्षकोदितोदन्तो वेगेनागादथो नृपः । दृष्ट्वा सुदर्शनं दध्यौ किमेतदिति चेतसा ॥११॥ WI॥३८॥ अकार्येऽस्मिन् प्रववृते यद्येषोऽपि सुदर्शनः । मर्यादातिक्रमे तर्हि विश्वासः कोऽम्बुधेरपि ॥ ३९॥
न्यायपक्षी नृपोऽप्राक्षीत् तदवृत्तान्तं सुदर्शनम् । दयालुर्दयया देव्या नाचख्यौ किश्चिदेष तु ॥ ४०॥ तूष्णीं
Loading... Page Navigation 1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276