Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
काशकानि गले न्यधुः ॥४४॥ आरोपन्मुख मष्या तस्यांगं रक्त-51
मारेभिरे भ्रमयि
ॐॐॐॐॐॐ
४ स्थिते नृपोऽमंस्त सत्यमागः सुदर्शने । चौरजारनृणां लक्ष्म मौनमाहुर्मनीषिणः ॥४१॥ आदिक्षत् क्षितिपः। क्षिप्रमारक्षानतिकोपिनः। मध्ये पुरि परिभ्रम्य रे रे श्रेष्ठी निगृह्यताम् ॥४२॥ नृपास्थानाद गले लात्वा श्राद्धं ते निरकाशयन् । कालात्ययं न कुर्वन्ति सेवकाः खामिशासने ॥४३॥ तेऽमण्डयन् मुखं मष्या तस्यांगं रक्तचन्दनः। करवीरस्रजं मौलौ कौशिकानि गले न्यधुः॥४४॥ आरोप्य रासभेतं ते मस्तकन्यस्तशूर्पकम् । प्रारेभिरे भ्रमयितुं पुरि खनति डिम्डिमे ॥४५॥ युग्मम् । वसुधाधिपशुद्धान्तद्रोही श्रेष्ठी निहन्यते । दोषो भूपस्य नात्रेति घोषणां ते प्रचक्रिरे ॥४६॥ अहो सुदर्शनस्यापि कीदृशी कुदशाभवत् । इत्याख्यन् विदधे लोको महा हाहा रवं पुरि ॥४७॥ स आरक्षकैः परिभ्रम्य सर्वत्र त्रिकचत्वरे । क्रमात् खमन्दिरद्वारमानिन्ये श्रीसमुद्वरम् ॥४८॥ प्रेयांसं दुर्दशां प्राप्तमवलोक्य विवेकिनी । मनोरमा मनोधाग्नि चिन्तामेवमनाटयत् ॥४९॥ मेरुः प्रचलति स्थानात् सीमां लंघयतेऽर्णवः । पश्चिमायामुदत्यकः कदाचित् कालयोगतः ॥५०॥ अहंद्वचन
चातुर्यनिष्पकम्पमना ध्रुवम् । तथापि न चलत्येष मत्कान्तः शुद्धशीलतः॥५१॥ युग्मम् । राजापि न खला&चारः सुविचारित कार्यकृत् । इदमप्रतिमल्लस्य विधेर्विलसितं ततः॥५२॥ उद्यमं विदधे किश्चित् प्रियव्यापन्नि
वृत्तये । दुःसाध्यमपि धीमभिः साध्यं साध्यत उद्यमात् ॥५३ ॥ ध्यास्वैवमविशद् धाम श्रेष्ठिनी सागमनोरमा । चक्रे शोचवन्ती चाहत्पतिमाा मुदांचिता ॥ ५४॥ उत्सर्ग पारयिष्यामि तदा शासनदेवते । कल्पद्रुमवदलं कर्त्ता यदा सांगणं प्रियः॥५५॥ इत्युक्त्वा सा ददौ सद्यः कायोत्सर्ग महासती । विपत्ति
Loading... Page Navigation 1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276