Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
A4%
AHARAS
निशाशेषे गृहीत्वा महिषीरसौ । आनन्दथुपृथुः प्राप स्थानं मुनिपवित्रितम् ॥ १४॥ प्रणम्य महतीभक्तिः स सिषेवे मुनीश्वरम् । आयतिर्यादृशी येषां चेष्टा तेषां हि तादृशी ॥ १५ ॥ उदयाचलचूलायामुदयायाथ भास्करः । जाड्यपीडामपाका मुनेरिव निजैः करैः॥१६॥ स्राक् नमो अरहंताणमित्याख्याय नभस्तले। सुभगो|ध्र्वगमोपायं भणन्निव ययौ मुनिः ॥ १७॥ आकाशगामिनी विद्याऽसकाविति स चिन्तयन् । निधानमिव हृभूमौ नमस्कारपदं न्यधात् ॥१८॥ आसने गमने स्वप्ने जागरे वासरे निशि । उच्छिष्टोऽप्यपठद् भूमौ स तीबा श्रद्धा हि तादृशाम् ॥ १९ ॥ परमेष्ठिनमस्कारपदं दिव्यप्रभावभृत् । कालेभे भवता भद्रश्रेष्ठी पप्रच्छ तं ततः॥२०॥ व्याजहाराथ सुभगो वृत्तान्तं तस्य मूलतः। धन्योऽसीति मुहुः श्रेष्ठी कीर्तयंस्तमवोचत ॥२१॥ व्योमाङ्गणगतौ हेतुरियं विद्या न केवलम् । किन्तु स्वर्गापवर्गश्रीविलासप्रापणेऽपि हि ॥२२॥ दुरासदा नृणां तावच्छऋचक्रधरश्रियः । न यावद् हृदि जागर्ति परमेष्ठिनमस्कृतिः ॥ २३ ॥ नमस्कारप्रभावं कः प्रमाणु कुशलः पुमान् । चरमोदन्वतस्तावत् प्रमाणमिव जीवनम् ॥ २४ ॥ उच्छिष्टेन त्वया नैष स्मरणीयः कथंचन । विना शुद्धिं न फलदः स्यान्मन्त्रः सस्फुरोऽपि यत् ॥२५॥ चतुर्भिःकलापकम् । अपीपठत् ततः श्रेष्ठी तामशेषां नमस्कृतिम् । पात्रं प्राप्य निजां विद्यां कः सुधीनिदधीत न ॥ २६ ॥ स सस्मार नमस्कारमेकतानमनास्ततः । तादृशामपि संवादी प्रायः सद्ध्यानसंचयः ॥२७॥ भीष्मग्रीष्मर्तुसंतापोपशामाबद्धसंगरः । अत्रान्तरे प्रव-18 वृते वर्षतुवर्षदम्बुदः॥२८॥ कालाम्बुदभवध्वान्तस्यूतविश्वोदरान्तरे । लेभे किमपि सौभाग्यं यत्र विद्युत्
RSARSORROSANSARKARS
Loading... Page Navigation 1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276