Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
| स्तिलकं भालमण्डले ॥ ४५ ॥ जीवाजीवादितत्त्वौघज्ञानमुक्तास्रजं हृदि । पात्रदानोमिकां पाणौ शीलं सर्वाङ्गभूषणम् ॥ ४६ ॥ यो दधत् सोमवत् सौम्यः कीर्त्तिनिर्निद्रचन्द्रिकः । भूपतेः पौरलोकस्य सर्वस्याभूत् प्रमोदकृत् ॥ ४७ ॥ त्रिभिर्विशेषकम् । पुर्यां तत्रैव संजज्ञे पुरोधा वसुधापतेः । सरलः कपिलो नाम विद्याकूपारपारगः ॥ ४८ ॥ साकं सुदर्शनेनास्य शशिनेव सरखतः । स्थिरं पाषाणरेखावदजर्यं समजायत ॥ ४९ ॥ मरालो मानसस्येव पंकजस्येव षट्पदः । पार्श्व सुदर्शनस्यैष नोज्झामास कदाचन ॥ ५० ॥ कपिलं कपिलान्येद्युस्तत्प्रिया प्राणिति प्रिया । पप्रच्छे यत् क्षणं कान्त ? क नु तिष्ठसि नित्यशः ॥ ५१ ॥ सुदर्शनान्तिके कान्ते तिष्ठा - मीति स ऊचिवान् । कोऽयं सुदर्शनः श्रेष्ठी पुनः पप्रच्छ तं प्रिया ॥ ५२ ॥ जगाद कपिलस्त्यागी भोगी सौभाग्यसुन्दरः । श्रीमानृषभदासस्याद्दास्या अयमङ्गजः ॥ ५३ ॥ उषित्वा पुरि चम्पायां चेन्न वेत्सि सुदर्शनम् । वितर्के नापरं किंचित् सुज्ञातं तव विद्यते ॥ ५४ ॥ रूपं निर्जितकन्दर्पं निरूप्यास्य स्मरातुराः । कीलिता इव तिष्ठन्ति क्षणं मार्गे मृगेक्षणाः ॥ ५५ ॥ श्रुत्वा सौदर्शनं रूपं कपिला कपिलाननात् । तस्मिन् जातानुरागाभूदीदृशो हि मृगीदृशः ॥ ५६ ॥ सुदर्शनाङ्गसंसग्गपायं दध्यौ दिवानिशम् । विस्मृतेतर कृत्यासावहो स्मरविजृ| म्भितम् ॥ ५७ ॥ परेद्यवि महीपालादेशाद् ग्रामान्तरं गते । पुरोधसि पुरन्ध्री सा सुदर्शनगृहं ययौ ॥ ५८ ॥ कूटनाट्यनटी सोचे तत्पुरः सुहृदस्तव । महाज्वरः शरीरेऽभूत् तदर्थमहमागमम् ॥ ५९ ॥ स्वदर्शनसुधावर्षविधानेन सुदर्शन ? । स्वस्थीकुरु निजं मित्रं मैत्रीं वहसि चेद् हृदि ॥ ६० ॥ नाभूवुद्धिर्ममेत्याख्यंस्तद्गृहेऽगात्
Loading... Page Navigation 1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276