________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना।
शास्त्रेषु गूढतयोढतयोत्तमत्वेन स्थितमपि सच्चिदानन्दधनविग्रहो नित्यलीलोऽखिलसौभगवान् भगवान् श्रीकृष्ण एव सविशेषं ब्रह्मेति तत्त्वं तस्योपासनं सनन्दनाद्यपगोतं विगीतमविकलः पुरुषार्थस्तस्य साधनं नाम नामसङ्कीर्तनप्रधान विविधभक्तियोगमाविर्भावयितुं भगवान् चैतन्यरूपी चैतन्यरूपीभवन्नाविरासीत्।
पारि। भाव किं तेनेह तेने हरिणा स्वाऽभिमत-मतव्यञ्जको न्थयः।
सूत्र। यद्यपि को न वेद वेदकर्टत्वं भगवतस्तथाऽपि खत्वन्तयामो यामीहते प्रेरणां न खलु सा वाह्योपदेशतो देशतो वा कालतश्च परिच्छिन्ना भवितुमर्हति। पारि। भाव ताई कथं तत्रैवोदारमते रमते न सर्वः ।
सूत्र। विविधवासना-सनाथो हि लोको लोकोत्तरे वर्त्मनि कथं सर्व एव प्रवर्त्ततां । वासनाबद्धा श्रद्धाऽऽश्रयते हि भेदकता मतेरिति।
पारि । भाव भक्तियोगो योऽगोचरः शास्त्रकृतां स च सचमत्कारं ज्ञानमेव जनयति तस्य ब्रह्मकैवल्यं बल्यं फलमिति को भेदः।
सूत्र। मारिष “एवंव्रतः स्वप्रियनामकीया जातानुरागोटतचित्त उच्चैरित्यादिना" भगवन्नामसङ्कीर्त्तनादिरूपस्य भक्तियोगस्य योऽगस्य रतिजनकभावः स खल्नु पार्षदभाव भावं भावमवतिष्ठते। तथा च "तैर्दर्शनीयावयवैरित्यारभ्य पश्यन्ति ते मे
For Private And Personal Use Only