Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press

View full book text
Previous | Next

Page 263
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य २३८ महा । कथमसैा शिवानन्दसङ्गं त्यक्का तत्सङ्गे श्रयाति । श्रीका । तेनेाक्तं मया निम्मृते भवान् महाप्रभोः समीपे नीत्वा तद्विशेषानुग्रहं ग्राहयितव्य इति तदाश्वासेन । महा । विहस्य स्वरूपं प्रति । श्रूयताम् । अद्वैतेोपायनमिदमतिखादुभावीति कार्य्यं प्रेमैतस्मिन् किमपि भवताऽप्यत्र मैत्रीस्वरूपे । त्वञ्च्चास्मिन् शङ्करसुमधुरं भावमुद्भावयेथाः सर्व्वेषां हि प्रकृतिमधुरो इन्त तुल्येन योगः ॥ उभौ । यथाऽऽज्ञापयति देवः । महा । पुनः के | श्रीका। वासुदेवापत्यं मातुलस्य पुत्रैौ । महा । तैौ दृष्टपूर्वै । श्रीका । कनीयांस्तु यः सोऽदृष्ट श्रीचरणः । महा । पुरीश्वरं प्रति । स्वामिन् तव दासः । श्रीका। प्रभो एवमेव । महा । ततस्ततः । श्रीका | रामानन्दवसोरपत्यं एवमन्येऽपि । महा । स्वामिन् पुरीश्वर हो स्वरूप अस्मिन्नब्दे एतेष कृते खल्वमो मद्दर्शनं लस्यन्ते 1 उभौ । स्वगतम् । अहो कः सन्दर्भेऽस्य वचसः । भवतु स्वयमेव स्फुटिष्यति । महा । अस्मिन्नब्दे भूपालदर्शनमाचार्य्यस्य भविष्यति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294