Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press

View full book text
Previous | Next

Page 290
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। एवमव। दशमा श्रीचैतन्याद्वैताद्यभिनयः। २६५ कापि कापि प्रकीणा पुरुतरसुभगम्भावुकाभावुकानां तत्राप्याभारनारोमुकुटमणिमहाभावविद्याऽनवद्या ॥ अस्माकन्तु। धर्मार्थकामेषु परैव कुत्मा लिमा न मोक्षस्य च काईचिन्नः । एभिः समस्तैस्तव देव लोकै लीकान्तरेप्यस्तु सहैव वासः॥ श्रीचै। एवमेव। वृन्दारण्यान्तरस्थः सरसविलसिते नात्मनात्मानमच्चरानन्दस्यन्दवन्दीकृतमनसमुरीकृत्य नित्यप्रमोदः । वृन्दारण्यैकनिष्ठान खरुचिसमतनून कारयिष्यामि युष्मानित्येवास्तेऽवशिष्टं किमपि मम महत्कर्म तच्चातनिष्ये। अपि च। दास्ये केचन केचन प्रणयिणः सख्ये त एवोभये राधामाधवनिष्ठया कतिपये श्रीद्वारकाधीशितः। सख्यादावुभयत्र केचन परे ये वाऽवतारान्तरे मय्याबद्धहृदोऽखिलान् वितनवै वृन्दावनासङ्गिनः ।। अदै । तथाऽस्तु। निजेच्छया प्रापय यद्यदेव स्थलान्तरं ना वपुरन्तरं वा। तवैतदाश्चर्यचरित्रमेव जातिस्मरा एव चिरं सारामः ॥ तथाऽपीदमस्तु। आकल्पं कवयन्तु नाम कवयो युयादिलासावलों 21 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294