Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। एवमव।
दशमा श्रीचैतन्याद्वैताद्यभिनयः। २६५ कापि कापि प्रकीणा पुरुतरसुभगम्भावुकाभावुकानां
तत्राप्याभारनारोमुकुटमणिमहाभावविद्याऽनवद्या ॥ अस्माकन्तु। धर्मार्थकामेषु परैव कुत्मा
लिमा न मोक्षस्य च काईचिन्नः । एभिः समस्तैस्तव देव लोकै
लीकान्तरेप्यस्तु सहैव वासः॥ श्रीचै। एवमेव। वृन्दारण्यान्तरस्थः सरसविलसिते नात्मनात्मानमच्चरानन्दस्यन्दवन्दीकृतमनसमुरीकृत्य नित्यप्रमोदः । वृन्दारण्यैकनिष्ठान खरुचिसमतनून कारयिष्यामि युष्मानित्येवास्तेऽवशिष्टं किमपि मम महत्कर्म तच्चातनिष्ये। अपि च। दास्ये केचन केचन प्रणयिणः सख्ये त एवोभये राधामाधवनिष्ठया कतिपये श्रीद्वारकाधीशितः। सख्यादावुभयत्र केचन परे ये वाऽवतारान्तरे मय्याबद्धहृदोऽखिलान् वितनवै वृन्दावनासङ्गिनः ।। अदै । तथाऽस्तु।
निजेच्छया प्रापय यद्यदेव स्थलान्तरं ना वपुरन्तरं वा। तवैतदाश्चर्यचरित्रमेव
जातिस्मरा एव चिरं सारामः ॥ तथाऽपीदमस्तु।
आकल्पं कवयन्तु नाम कवयो युयादिलासावलों
21
For Private And Personal Use Only

Page Navigation
1 ... 288 289 290 291 292 293 294