Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press

View full book text
Previous | Next

Page 291
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ चैतन्यचन्द्रोदयस्य तामेवाभिनयन्तु नर्तकगणाः श्टण्वन्तु पश्यन्तु ताः । सन्तो मत्सरता त्यजन्तु कुजनाः सन्तोषवन्तः सदा सन्तु क्षौणिभुजो भवच्चरणयोर्भत्या प्रजाः पान्तु च ।। भगवान्। तथैवास्तु। निष्कान्ताः सर्वे ॥ महामहोत्सवो नाम दशमोऽङ्गः ॥ यस्थोच्छिष्टप्रसादादयमजनि मम प्रीढिमा काव्यरूपी वाग्देव्या या कृतार्थो कृत इह समयोत्कीर्त्य तस्यावतारम्। यत् कर्त्तव्यं मयैतत्कृतमिह सुधियो येनुरज्यन्ति तेऽमी श्टण्वन्त्वन्यान् नमामश्चरितमिदममी कल्पितं ना विदन्त। श्रीचैतन्यकथा यथामति यथादृष्टं यथाकर्णितं जग्रन्थे कियती तदीयकृपया वालेन येयं मया । एतां तत् प्रियमण्डले शिव शिव स्मृत्येकशेषं गते को जानातु श्टणोतु कस्तदनया कृष्णः वयं प्रीयताम्॥ दृष्टा भागवताः कृपाप्युपगता तेषां स्थितं तेषु च ज्ञातं वस्तु विनिश्चितच कियता प्रेम्णाऽपि तत्रासितम्। जीवद्भिन मृतं मृतैर्यदिपुनर्मर्त्तव्यमस्मदिधैसत्पद्यैव न कि मृतं वत विधेरामाय तुभ्यं नमः ।। शाके चतुर्दशशते रविवाजियुक्त गोरो हरिर्धरणिमण्डल आविरासीत्। तस्मिंश्चतुर्नवतिभाजितदीयनीला- . ग्रन्थ्योयमाविरभवत् कतमस्य वनात्। समाप्तमिदं चैतन्यचन्द्रोदयनामनाटकम् ॥ - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 289 290 291 292 293 294