Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
दशमाङ्के महाप्रभुश्रीकान्तयोरभिनयः ।
Acharya Shri Kailassagarsuri Gyanmandir
ऽधुनैव समायातः । स्वरू। क्कासैौ।
गोवि । महाप्रभुना सह सङ्कथयन्नास्ते ।
शिवा । यथासुखं साधय ।
श्रीका | प्रणम्य निष्कामति ।
द्वै । एहि भट्टाचार्य्य एहि वासं कृत्वा समये सव्र्व्वं श्रोत
व्यम् । इति निष्कान्ताः ।
ततः प्रविशतः स्वरूपगोविन्दौ ।
1
स्वरू। श्रुतं गौडतः सर्व्वेऽद्वैनादयः समागच्छन्ति ।
गोविन्दः । सम्प्रति तान मध्यवर्त्मनि परित्यज्य श्रीकान्ता
२३७
स्वरू। तदावामपि श्टणुव । इत्युपसर्पतः ।
ततः प्रविशति सुखोपविष्टः पुरीश्वरेण सह स महाप्रभुः कियद्दूरे
श्रीकान्तश्च ।
महा | श्रीकान्त कथय के के समायान्ति ।
श्रीका । प्रभो सर्व्व एव त्वदीयाः । अस्मिन्नब्दे न कोऽपि तत्र वर्त्तते । श्रदृष्टश्रीचरणाश्च केचित् ।
स्वरू । उपसृत्य । जयति जयति महाप्रभुः ।
महा । एह्येहि स्वरूप । इति खसमीपमुपवेशयति ।
For Private And Personal Use Only
श्रीका । खरूपं प्रणमति ।
महा । श्रीकान्त ततस्ततः के तेऽदृष्टपूर्व्वीः । श्रीका। प्रभो अद्वैताचार्य्यस्य पुत्रा विष्णुदासगोपालदासादयः। अन्यश्चाद्वैतसङ्गे कश्चिद खिलजनप्रियः श्रीनाथनामा ।

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294