Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य स्वरू। भगवन् स्वयमपि यथासमयाहिकं कर्तुमर्हन्ति । भगवान्। यथारुचितं वः । इति पुरीखामिना सह निष्कान्तः ।
स्वरू। काशीमिश्र भूपालो राजधानीतः साम्प्रतमागन्ता किंगण्डिचानिकटे। नेपथ्ये । यायातः। काशी।गोवामिन् यथाऽयं प्रस्तौति तथाऽऽगत इव लक्ष्यते। खरू। तर्हि स्नानदर्शनं सुखेन भावि । काशो। तत्त्वं जानामि । इति निष्कान्तः । स्वरू। गोविन्द एहि भगवन्तमनुगच्छाव। इति निष्कान्तः । ततः प्रविशति वडभीयो राजा पुरोहितश्च ।।
राजा। पुरोहित अस्मिन्नब्दे मया इह स्थितेनैव स्वानं द्रष्टव्यम् । अन्यथा भगवतो गौराङ्गस्य सङ्कोचा भविष्यति। पुरोहि। उचितमेवैतत्। राजा। कः कोऽत्र भो अयता काशीमिश्रः । प्रविश्य काशीमिश्रः । अयमस्मि आज्ञापयतु देवः । राजा। मिश्रा
ये गौडीया इह भगवतः पार्षदास्तज्जना वा तेषां ये वा तदनुगमिनो हन्त ये वा सम्मृत्याः । साऽस्मत्स्त्रोतनयसुहृदो यत्र यत्रापविश्य
स्नानं पश्यन्त्यतिसुखममो सन्तु तत्रोपविष्टाः । काशी। महाराज भगवदा
थैव सम्पादितम स्त।
For Private And Personal Use Only

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294