Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
चैतन्यचन्द्रोदयस्य मरमपि स्नानमहोत्सवं मदीयगौडीयाः सुखेन पश्यन्ति तथा कर्त्तव्यम्।
काशी। स्वामिन् भूपतिनाऽऽदिष्टोऽस्मि अस्मिन्नन्द मदीयावरोधादयः केऽपि देवनानं न द्रक्ष्यन्ति। ते यत्र चक्रवेष्टोपरि स्थित्वा पूर्व देवस्नानं पश्यन्ति तत्रैव सर्वं गोडोया आरोहणीयाः। महा । स्वस्ति तस्म। पुनर्ने पथ्ये सङ्कीर्तनध्वनिः। पुरी। स्वामिन् चारगणेशं प्राप्ता अमो। महा। स्वरूप त्वमग्रतोऽभिगच्छ पश्चादहमपि । स्वरू। यथाऽऽज्ञापयसि। इति निष्कान्तः । पुरी। खगतम्।
आक्षेपोऽपि महानसौ प्रकटितः सम्प्रत्ययच्चादरो भूयानेव विकाश्यते भगवताऽद्वैतं प्रति स्निह्यता। सौहाईस्य स एवमेव महिमा देव स्वभावात् सतोर्बन्धूनां गुणदोषयोरपि गुणे दृष्टिर्न दोषग्रहः ।। महा। पुरीश्वर उत्तिष्ठ वयमप्यभिगच्छाम । पुरी। उत्तिष्ठन्तु गोस्वामिनः । इति पुरादभ्युपगच्छन्ति । ततः प्रविशति भगवत्प्रसादमालालम्भनलब्धद्दिगुणों टत्यानन्दनिर्भरोऽवैतः परितः कीर्तयन्तश्च अभितः शिवानन्दादयश्च । अदैतः दूरादागच्छन्तं महाप्रभुमालोक्य नृत्यन्नेव भूमौ पतति । शिवा। खतनयं प्रति सान् श्रावयित्वा । पश्य पश्य अयमयम्।
For Private And Personal Use Only

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294