Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य कारुण्यैकमहानिधीभवभयप्रध्वंसनैकौषधी देवो तुल्चरुची पुरो विलसतः प्रश्यामगौरावपि ॥ राजा । सत्यमेतत्।
देवी। अज्जउत्त णिब्बूढो सिणाणमहूसवा देअस्म । जदो दक्षिणामुह-विलोअण-कवणे अमदा सरइ गोरचन्दमा(९)। राजा। एवमेव।
अग्रतोऽस्य विरलायते जनः पृष्ठतस्त्वविरलायते पुनः। पार्षदास्तु परितो भुजाभुजि
श्रद्धया विदधति स्म मण्डलम्॥ नेपथ्ये। घनवसरतामभ्यायाते प्रभुजगदोश्वरे
विरहविधुरां हन्तावस्था जगाम यतीश्वरः। भवति विशदप्रेमानन्दावतारवयायदा
ह्यभिनिविशते यस्मिन् तस्मिन् तदेव स सन्मयः॥ राजा। बाकये। अये निश्चितमिदमुक्तं काशीमिश्रेण। तत् पुनराकलयामि वाक्यशेषम्। इति सावधानस्तिष्ठति । पुनस्तत्रैव ।
स्नानं नो तुलसोनिषेचनविधिी चक्रसन्दर्शनं नो नामग्रहणच नो नतितविनों हन्त भिक्षाऽपि नो। श्रीनीलाचलचन्द्रमोऽनवसरव्याजात् खयैवेच्छ या खीकृत्य खवियोगदुःखमनिशं निःस्पन्दमाक्रन्दति ।
१चार्यपुत्र नियंः खानमहोत्सवो देवस्य । यतो दक्षिणामुखविलोकनक्ष धन्यतः सरति गौर चन्द्रमाः ।
For Private And Personal Use Only

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294