Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
चैतन्यचन्द्रोदयस्य
. राजा। भद्रं सम्भाव्यते कदाचिदाहिकमपि तदधुना मिश्र भगवत्समीपं गम्यतामहमिहैव क्षणं निद्रामि। काशी। यथाऽऽज्ञापयसि । इति निष्कान्तः ।
राजा। गतो मिश्रस्तदिह निद्रामि । इति निद्रा नायित्वा पुनरुत्याय। अहो विभातेयं विभावरी। यतः
अस्ताचलोदयमहीधरयोस्तटान्तं शीताशचण्डकिरणावुपसेदिवासौ। तुल्यत्विषो मृदुतया वहतः प्रगस्य
वर्षीयसः क्षणमिवोपरि लोचनत्वम् । इति परितो विलोकयति । नेपथ्ये । अहो महत्वौतुकम्।
प्रातः प्रत्य हमर्थ्यगन्धतुलसीपुष्पादिभिः पूजयत्यदेते भगवन्तमन्तरसुखावेशोल्लसद्रोमणि । स्मित्वा ईठतो हरतिरसेनादैतमभ्यर्चय
न्देवो वुर्वरितैर्मुखेऽङ्गुलिदलेगदाद्यवाद्यं व्यधात् ॥ अपि च । यस्य न्यस्य कराजकोषकुहरे पूजोपचारं प्रभोः
पूजां कर्तुमनाः प्रयाति कुतुकाददैतदेवोऽन्वहम् । श्रीनाथः स तदा प्रभामुणनिधेः सन्दर्शनस्पर्शन
प्रेमालापकृपाकटाक्षकलया पूर्णान्तरोऽजायत । राजा । अये कथमयं तुलसीमिश्रः परीक्षामहापात्रं किमपि प्रस्ताति तत् श्रोतव्यं यत् सत्वरमित एवाभिगच्छति। प्रविश्य
For Private And Personal Use Only

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294