Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
चैतन्यचन्द्रोदयस्य क्षणमुत्प्लवते मृगेन्द्रकल्प क्षणमाधावति मत्तनागतुल्यम्। भ्रमति क्षणमप्यलातचक्र
प्रभमानन्दतरङ्गतो यतीन्द्रः॥ अपि च। अन्तभावविदामुदारमनसामाद्यः स्वरूपो यदा
यगातुं दिशतीदमेव सकलः प्रीत्यैव तद्गायति। तस्यार्थस्तनुमानिव प्रतिफलन् गारो नरोनृत्यते
स्तम्भाश्रुखरभङ्गकम्पपुलकावेदमू स्मितैः ।। देव्यः । अच्चरिअं कवु एदं पेम्मानन्द चमकारस्म (१)। कच्चु । पश्यन्तु।
आनन्दाम्बुनिधेर्न वेद्मि कतमैरुच्चावचैरुर्मिभिनत्योन्मादमदेन गौरभगवत्यानन्दमूछी गते । निष्ठेवः कठिनोऽसमस्रवदभूच्छासो न संलक्ष्यते
कान्तिः केवलमुज्ज्वलैव सुहृदामाश्वासवोजायते ॥ देव्यः। ईसरोत्ति सम्बित्तोज्जअ णो जीअणं धारेदि। अणधा एदं किं दंसिदं सक्कोअदि (२)। कच्च। क्षण निभाल्य। अहो जीवितमहो जीवितम्। रामाच्चाः पुनरुन्मिषन्ति नयने भूयोऽपि पर्यश्रुणी निष्ठेवश्च पुनः प्ररोहति पुनः श्वासोऽधरं धावति ।
१ आर्चयं खल इदं प्रेमानन्द चमत्कारग्य । २ इश्वर इति संविजिरेव नो जीवनं धारयति । अन्यथा एतत् किं दर पाक्यते।
For Private And Personal Use Only

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294