Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press

View full book text
Previous | Next

Page 282
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५७ दशमा देवीकञ्चुक्योरभिनयः । क्षणं निभाल्य। अहो महत् कौतुकम् । सङ्कोचादिरलोकरोति न जनांश्चैतन्यपादाश्रयांस्तैस्तैाढनिरन्तरावृततया गौरच्च नो पश्यति। सोत्कण्ठं नयनदयों तत इतो व्यापारयन्नन्तरं सम्प्रेमहरिचन्दनांसविलसदाहु पो भ्राम्यति ॥ देव्यः। अस्म जादिसी उक्कण्ठा तादिसंज्जेव ववहरदि (९) । कञ्चु। अहो प्रमादः। राजाक्षिवद्मभिदुरं हरिचन्दनोऽसौ श्रीवासमन्तरयति स्वकरेण मन्दम्। रुष्टो जघान तमसौ प्रतिरुष्टमेनं राजैव सान्त्वयति सानुनयं नयेन ॥ देव्यः। तादिसाणं निरवेछाणं को वरात्री हरिचन्दण (२)। कच्चु । पश्यन्तु पश्यन्तु। उद्दामताण्डवविधौ जगदीश्वरस्य सर्व्व परस्परकरग्रहणं विधाय। बाहू प्रसार्या परितः प्रतिषन्ति शश्वद भूमी सवलत्तरतनोः क्षतशङ्कयैव ॥ देव्यः । दाणं सुहेण दीसह (३) । कञ्च । पश्यन्तु। १ अस्य यादृशी उत्कण्ठा तादृपा मेव व्यवहरति । २ तादृशानां निरपेक्षाणां को वराको हरिचन्दनः । ३ इदानीं सुखेन दृश्यते । 2K For Private And Personal Use Only

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294