Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य नृत्यन्नेव स चापसर्पति परं वास्पोदयेनात्मना
दावेवाक्षिपथं व्यतोयतुरहो भाग्यं विशश्राम नः॥ तदयमितोऽवतरामा यदयं राजा पीत एवागच्छति। इति देवीरवता> ताभिः सह निष्कान्तः । ततः प्रविशति राजा काशीमिश्रश्च । राजा। अहा निर्मूढो रथोत्सवः।
गुण्डिचागृहमवस्थित एकः प्राप्तवानपवनान्तरमन्यः । देवयुग्ममिदमेव जनानां
चित्तमेव युगपत् प्रविवेश ॥ काशीमिश्रः। होरापञ्चम्यां भगवत्याः श्रियो देव्याः प्रयाणयात्रा सर्वतश्चमत्कारिणी यथा भवति तथा कार्या। छत्रचामरादोनि भगवद्भाण्डारागारे यावन्ति सन्ति यावन्ति वा मम कोषागारेषु सन्ति तावन्त्येव समानेयानि यथा रथोत्मवादपि लोचनचमत्कारकारकत्वेन मूर्त एवाहुतरसो भवति । काशी। यथाऽऽज्ञापयसि । राजा। त्वमद्यारभ्य तथा कुरु अहमपि पुरं प्रविशामि। इति निष्कान्तः।
काशी। खगतम् । आरामान्तरमागतेषु भगवत्पादेषु अद्वैतादिषु च समस्तेषु महत्सु किं वृत्तमिति निभालयामि। इति जगन्नाथवल्लभाख्यमुपवनं स इर्घमालोक्य। अहोभगवतः श्रीজামাল ব্যান্।
For Private And Personal Use Only

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294