Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press

View full book text
Previous | Next

Page 284
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ दणमाके देवीकञ्चक्यारमिनयः । सर्वेषामभितोऽभितः समुदयत्याह्लादकोलाहला देवा जागरयाञ्चकार हृदयं स्वानन्दमूछी त्यजन्॥ देव्यः । अम्महे जीविदम्ह जीविदम्ह (१) । कञ्चु। पुनर्निभाल्य । अहो अद्भुतम्। येनैव गोतेन बभूव मूर्छा तेनैव भूयोऽजनि सम्प्रबोधः। किमेक एवैष स कोऽपि मन्त्रः प्रयोगसंहार विधौ स्वतन्त्रः ॥ अपि च। नृत्योन्मादतरङ्गिणीर्बलवतीरानन्दवात्या क्रमा दत्यलासयति स्म तत्र जनितो वोचोतरङ्गक्रमः। कश्चित् कच्चिदनीनशत्तमपरखच्चापरस्तं पर श्चेत्यानन्दतरङ्गजैव विविधा वृत्तिन गीतार्थजा॥ अहो स्वरूपस्य प्रेममार्यम्। तथा हि उत्याय मन्दमुपविश्य सुखोर्मिवेगनिघ्नस्य तर्जनिकया लिखतो धरित्रीम। आशशितः क्षतिकृते सदयं स्वरूपो देवस्य पाणिमरुणनिजपाणिनैषः ।। पुनर्निरूप्य । अहो कष्टम्। गच्छत्येष जगत्पती रथगतो बाहू प्रसार्या स्वयं प्रीत्योत्यापयितुं रथोदरमिव श्रीगौरचन्द्रं पुरः। १ यहा जीविताः स्मो जीविताः स्मः । 2K2 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294