Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press

View full book text
Previous | Next

Page 273
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य राजा। मिश्र कथमिदमालोक्यते । मिश्रः । जगतोच्चेदारोइसि। राजा। तथैव क्रियते । इति तेन सह तदारो नाट यति । नेपथ्ये मधुरतरसोर्तनकलकलः । मिश्रः । निरूप्य । भो महाराज पश्य पश्य । विरहव्यथैव मूर्ती करुणे रस एव मूर्त्तिमान् दिवसम् । आसीद्य एष सम्पति कीर्तनकलतोऽयमन्यथा जातः॥ राजा। भवति हि। आनन्दकन्दलितमस्य वपुर्यदाऽयं भावं स्पृशत्यथ तमेव वहिर्व्यनक्ति। यैः पूर्यते स्फटिकजा घटिका रसैस्तै स्तवर्णभाग्भवति तानुपदर्शयन्ती॥ पुनर्नेपथ्ये गानध्वनिः। राजा। अाकर्ण्य । किमेतगीतम्।। काशी। भगवदंशी-नाद-माधुरी-प्रतिपादकमिदं गौडीयभाषोपनिबद्धमिति देवेन नाकलय्यते। राजा। अहो चित्रं यदेषः। गौरः कृष्ण इति स्वयं प्रतिफलन् पुण्यात्मनां मानसे नीलाद्री नटतीह सम्प्रथयते वृन्दावनोयं रसम्। श्राद्यः कोऽपि पुमान् नवोत्सुकबधूकृष्णानुरागव्यथा खादी चित्रमहो विचित्रमहहो चैतन्यलीलायितम्॥ पुननिरूप्य। अयेचिरकालमेकस्यैवगीतपदस्यध्वमेवगीयते। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294