Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दामाङ्क राजकाशीमिश्रयोरभिनयः । २४६ काशी। प्रथमतो यस्यां लोलायां मनः प्रविवेश न ततः पुनरावर्तते।
राजा। भवत्येवमेव। इति पुनरालोक्य सहर्धम्। अहो कीशमस्य माधुय्यं पश्य पश्य।
जानत्वोपभुजावधननपदन्यासाक्षिविक्षेपणैहन्तानन्दयतो मनांसि सुहृदां विश्वं जडीकुव॑तः । निष्ठेवैर्मुखमस्य भाति सुभगम्मेरं महानन्दतः फेणैर्हेमसरोरुहं वृतमिव स्त्यानेरिवेन्दईिमैः ।। पुनरालोक्य सविस्मयम् । अये।
क एष निःसाध्वसमास्यमण्डलानिष्ठेवमाकृष्य पिवन प्रमोदते। चन्द्रादहि तमिवामृतद्रव
स्योल्लासिनं फेणमहो चकोरकः ।। काशी। शुभानन्दनामाऽयं वैष्णकः ।
राजा। अहो एकमेव गीतध्रवपदम्। एक एव तारस्वरः । एक एवोल्लासो गाथकानां यामदयं यावत् । भगवतोऽपि समान एवानन्दप्रकाशचमत्कारः। तदमीभी रसान्तरण विरहावेशतरङ्गो दूरीकृतः । प्रकृतरसान्तरं के नान्तरयन्त उभयथैव भगवत आशिकविगमः ।
काशी। तथाऽपि विरहावेशो भक्तानां दुःसहः । इति पुननिभाल्य। देव नियंढोऽयं नृत्योत्सवः । यदमी भगवन्तं धत्वा खाऽऽवासं प्रति गच्छन्ति।
21
For Private And Personal Use Only

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294