Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press

View full book text
Previous | Next

Page 277
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ चैतन्यचन्द्रोदयस्थ तुल। अस्ति कश्चिन्मदीयः पुरुषः स एव सव्वं समाकलय्यागतप्रायः। राजा। प्रियं मे प्रियम। प्रविश्य सत्वरः कश्चित् राजानं प्रणम्य । महापात्र सर्वमवलोक्यागतम्। राजा। कथय । पुरुषः। देव अवधीयताम्। पाणी कृत्वा मधुरमृदुले शोधनीमूर्द्धमूर्द्ध सवः साई खयमयमसौ गुण्डिचामण्डपान्तः । लूतातन्तून् मलिनरजसः सारयन्नेव तैस्तै याप्तो गौरः शशधर इव व्यक्तलक्ष्मा बभूव ॥ अनन्तरम्। हस्ताप्राप्ये कमपि समुपारोप्य कस्यापि चांश मा भैषारित्यहह निगदन मेघगम्भीरयोक्त्या। अभ्युन्नेत्रः सरजसतनुर्मार्जयित्वार्द्धमूर्द्ध भित्तीः सिंहासनमथतलं शोधयामास देवः ।। अपि च । वहिवासोऽञ्चल्यामवकरचयं शोधनिकया समाहृत्यापूर्य्य स्वयमथ वहिः सारयति सः। कचिद्धस्तप्राप्यावधि सरभसं मार्टि च कलं सुहृदर्गायत्यपि स कुतकं गापयति च ।। राजा। ततस्ततः। पुरु। एवं मूलमण्डप-जगन्मोहनभोग-मण्डपाना माजनानन्तरम्। कूपात् केऽपि समुद्दरन्ति कतरः कस्यापि हस्ते ददा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294