Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमाके राजपुरुषाद्यभिनयः । २५३ सोऽप्यन्यस्य करे स चापरकरे सोऽम्भः करे कस्यचित्। इत्थं श्टङ्खलया घटानथ नयन् पूनानपूर्णांस्त्यजन्
पूर्मापूर्णपरिग्रहत्यजनयोः शिक्षा व्यतानीज्जनः॥ अपि च। केचिगौरगिरा मनोज्ञमतयः सिच्चन्ति सिंहासनं
भित्तो केचन केऽपि तस्य करयोवार्य्यर्पणं कुर्वते। केचित् तत्पदपङ्कजोपरि घटः सिञ्चन्ति सन्तोषत
स्तत्केऽप्यञ्जलिना पिवन्ति ददते केचिच्च मूर्द्धन्यपि॥ राजा। ततः। पुरु। ततः पूर्ववत् क्रमेण प्रक्षाल्य धौतपादा एव सर्व्व स्वखवासोभिस्तत्क्रमेण सलिलान्यपसारयाम्बभूवुः। तथा कृत्वा अङ्गणमुत्तीर्य्य तच्छोधनारम्भे।
पशीभूयोपविष्टे निजजननिकर कौतुकान्मध्यवर्ती चिन्वन्वासःप्रपूर चिरसमुपचिताः शर्कराश्चत्वरस्य । पश्यामः के कतीमा विदधति विचिता इत्यवोचद्यदेशस्त वामी प्रमोदादहमहमिकया चेतुमुद्योगमीयुः ।। एवं स्वचरितमिव निरवकर वहृदयमिव स्निग्धच्च सर्वतश्चत्वरतलं कृत्वा ते मी भगवत्कीर्तनमारेभिरे। तथा हि
क्षोभं क्षौणीम्गाच्याः स्थगनमिह रवे कम्पमाशाबधूनां स्तम्भ वातस्य कुर्वन्नमरपरिवृढस्यास्रमण सहने। खेदं सप्तर्षिगोष्याः परमरसमयोल्लासमौत्तानपादे
ानध्वंसं विरिच्छेः स जयति भगवत्कीर्तनान्दनादः॥ ततश्च । नर्त्तित्वा क्षणमेव चारु मधुरं गौरो हरिनतया
For Private And Personal Use Only

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294