Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press

View full book text
Previous | Next

Page 269
________________ Shri Mahavir Jain Aradhana Kendra २४४ तदेतान् प्रणम । देवी प्रणमति । www. kobatirth.org चैतन्यचन्द्रोदयस्य Acharya Shri Kailassagarsuri Gyanmandir राजा । पश्य पश्य महदिदमाश्चर्य्यम् । महाज्यैष्ठीयोगे भवति भगवद्देवकुलगा पताकोदञ्च्चन्तीत्यतिसुविदितोऽयं जनरवः । इति श्रद्धेनेत्रा युगपदभिपयन्ति त इम लिहन्तों तज्जिह्वामिव तुहिनभानोरिव वपुः ॥ महिषो। देश्र सच्चंज्जेव एसा जमुई (९) । राजा । पश्य स्वयमपि । इति उत्पतन्तीं पताकां दर्शयति । नेपथ्ये काहलध्वनिः । राजा । आकर्ण्य | देवि पश्य पश्य जगन्नाथदेवस्य विजयसमयो जातस्तदाकलयामि श्रीकृष्ण चैतन्यदेवस्यागमनम् । इति तथा कृत्वा सङ्घर्षम्। श्रयमयं श्रीकृष्णचैतन्यः । पश्य पश्य । श्रविरलजनसङ्घ सर्व्वमर्दे। ईवर्त्ती स्फुरति भगवतोऽयं मण्डलः श्रीमुखस्य । तरदुरुविधहंसे वारिराशाविवाच्चैः कलय किमपि हेम्नः पद्ममुद्दण्डनालम् ॥ देवी । श्रज्जउत्त अम्हाणं ऊसवादो ऊसवान्तरमापडिदं । जदो जणाच- दंसणत्थि णीणं गोर चन्ददंसणं जादं (२) । १ देव सत्यमेव एषा जनश्रुतिः । रार्यपुत्रस्माकमुत्सवत उत्सवान्तरमापतितम् । यतो जगमाथदर्शनार्थिनीनां गौरचन्द्रदर्शनं जातम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294