Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमा राजमशिष्योरभिनयः ।
२६३ राजा। सुविहितम् । प्रविश्य कश्चित्पदातिकः कञ्चुकी। देव देव्यो विज्ञापयन्ति । अस्माभिर्देवस्नानं द्रष्टमागतं तन्नाभूदिति।
राजा । कथं नो भविष्यति इदैव स्थित्वा तभिरपि द्रष्टव्यं पण्यायं तत्प्रकारोऽस्ति कल्पितः । काशी। देव पश्य पश्य।
स्नानालयस्याभिमुखं सुसधिमझं गताश्चन्द्रकराभिगुप्तम्। देवा इवैते विलसन्ति भक्ताः
सर्व्व नभोमध्य इवोपविष्टाः ।। राजा। साधु प्रवेशिता इम श्रीकृष्णचैतन्यपार्षदाः । तदधुना साधयतु भवान् जगन्नाथ-विजयसमयो नेदीयानिव जातस्तदचितकर्मणे नापरं विलम्बख।
काशी। यथाऽऽज्ञापयति। इति निष्कान्तः । ततः प्रविशन्ति महिष्यः। महिष्यः । जयदु जयदु महाराओ (१) ।
राजा। देवी प्रति। एहि देवि एहि कृतार्थीकुरु जनुः । इति समाधमुपवेश्य । देवि पश्य पश्य ।
इमे चैतन्यदेवस्य पार्षदा विश्वपावनाः । कियतैव विलम्बन तमप्यालोकयिष्यसि ॥
ne.hern----
-
१ जयतु जयतु महाराजः।
2H2
For Private And Personal Use Only

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294